SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे रक्षकदेवसहस्राणाम् 'विजयस्स णं दारस्स' विजयस्य खलु द्वारस्य 'विजयाए रायहाणीए' विजयाया राजधान्याः, 'अण्णेसिं च वहूणं' अन्येषां च वहनामनेकेपाम् 'विजयाए रायहाणीए वत्थव्वगाणं' विजयाराजधानी वास्तव्यानाम, 'देवाणं देवीणय' देवानां देवीनां च 'आहेवच्चं' आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनापि आरक्षकेन कर्तुं शक्यते तत आह-पौरेवच्चं' 'पौरपत्यं पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यम् सर्वेपामग्रेसरत्वमित्यर्थः, तच्चाग्रेसरत्वम् नायकत्वमन्तरेणापि स्वनायक नियुक्त-तथा विधगृहचिन्तकसामान्यपुरुपस्येव स्यात् ततो नायकल प्रतिपत्त्यर्थमाह-स्वामित्वम्, स्वम् अस्यतीति स्वमी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकी-सेनापतियों की 'सत्तण्हं अणियाणं सात सेनाओं की सोलसण्हं आयरक्खदेवसाहस्सीणं' और १६ हजार आत्मरक्षक देवों की तथा -'विजयस्त गंदारस्स' विजयद्वार की 'विजयाए रायहाणीए अण्णेसिंच वहूर्ण विजयाए रायहाणीए वत्थवगाणं देवागं देवीणय आहेवच्चं विजय नामकी अपनी राजधानी की ओर विजया राजधानी में रहने वाले अनेक देव देवीओं की रक्षा करता हुआ 'जाव दिव्वाई भोगभोगाई झुंजमाणे विहरई' यावत् दिव्य भोग उपभोगों को भोगता हुआ अपने समय को आनन्द से व्यातीत करता रहता है। यहां यावत् शब्द से 'पौरपत्य नायकत्व-स्वामित्व भर्तृकत्व पोषकत्व महत्तरकत्व, 'आणाईसरसेणावच्चं' इत्यादि सब पूर्वोक्त पाठ ग्रहीत हुआ है यहां जो ये पौरपत्य नायकत्व आदि पद आये हैं उनकी सार्थकता इस प्रकार से हैं आधिपत्य-रक्षा-विना पुरपत्य हुए भी सामान्य जन के द्वारा जैसी की जाती है वैसी हो सकती है अतःयह रक्षा इस स्सीणं' मने सण १२ मात्भरक्ष हेवानी तथा 'विजयस्स णं दारस्स' विन्य बानी 'विजयाए रायहाणीए अण्णेसिंच बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीयण आहेवच्चं' विनय नामनी पोतानी यानिनीमने विन्याधानीमा पावणा मने हे हेवियोनी रक्षा ४२ता था 'जाव दिव्वाई भोगभोगाई भुजमाणे विहरई' यावत हिव्य लोगोपलागाने मागवता था पोतना समयने આનંદ પૂર્વક વીતાવતા રહે છે. ત્યાં યાવત્ શબ્દથી પરપત્ય, નાયકત્વ स्वामित्व, सर्तृत्व, पीपल्प, भत्त२४.५, 'आणाईसरसेणावच्चं त्यात પૂર્વોકત તમામ પાઠ ગ્રહણ થયેલ છે. અહીયાં પૌરપત્ય નાયકત્વ વિગેરે જે પદે આવેલા છે તેને અર્થ આ પ્રમાણે છે. આધિપત્ય-અધિપતિ પણું રક્ષા, પુરપત્ય વિના પણ સામાન્ય જનદ્વારા જેવી રક્ષા થઈ શકે છે તેવી તે થઈ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy