SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ ७.३ सू.५८ विजयद्वारस्थितचक्रध्वजादि निरूपणम् १२३ पडिरूवा' सर्वरत्नमयानि अच्छानि यावत्-श्लक्ष्णानि घृष्टानि मृष्टानि नीरजस्कानि. निर्मलानि निष्कंकटच्छायानि सप्रभाणि सोधोतानि समरीचिकानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । 'विजयस्स णं दारस्स उप्पि विजयस्य खलु द्वारस्योपरि-अग्रतनभागे 'बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा' बहवः कृष्णचामरध्वजा नीलचामरध्वजा लोहि- . तचामरध्वजा हारिद्रचामरध्वजा शुक्ल वामरध्वजाः सर्वरत्नमया अच्छाः श्लक्ष्णा नीरजस्का निष्पङ्का निर्मला निष्कंकटच्छायाः सप्रभाः सोद्योताः समरीचिकाः प्रासादीया दर्शनीया अभिरूपाः प्रतिरूपा इति ॥ 'विजयस्स णं दारस्स उप्पि विजयस्य खल द्वारस्य उपरि-अग्रभागे 'बहवे छत्तातिच्छत्ता तहेव' बहुनि छत्रासन, कलश, मत्स्य, एवं दर्पण, 'सव्वरयणामया अच्छाजावपडिरूवा' ये सब मंगल द्रव्य सर्वात्मना रत्नमय है, और अच्छ से लेकर यावत् प्रतिरूपतक के विशेषणों से युक्त है । 'विजयस्स णं दारस्स उप्पि बहवे कण्हचामरज्झया जाथ सव्वरयणामया अच्छा जाव पडिरूवा' विजय द्वार के उपर अनेक कृष्ण चामरों की ध्वजाएं हैं अनेक नील चामरों की ध्वजाएं हैं। अनेक लोहितवर्णवाले चामरों की ध्वजाएं है अनेक हारिद्रवर्ण के चामरों की ध्वजाएँ है अनेक शुक्लवर्ण वाले चामरों की ध्वजाएँ है ये सब ध्वजाएँ सर्वात्मना रत्नमय है और अच्छ इलक्ष्णनीरजस्क निष्पङ्क निर्मल निष्कंकटच्छाय सप्रभ-सोद्योत समरीचिकप्रासादीय दर्शनीय अभिरूप-एवं प्रतिरूप विशेषणों वाली है। इन अच्छादिपदों-की व्याख्या पीछे अनेक स्थानों पर की जा चुकी है । अतः वहीं से इसे देखलेना चाहिये. "विजयस्स णं दारस्स उप्पि बहवे. अच्छा जाव पडिरूवा' २॥ मया भर द्रव्य सारे रत्नमय छ. मन भ२७थी साधन यावत् प्रति३५ सुधाना विशेष छ. 'विजयस्स णं दारस्स उप्पिं बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवार વિજયદ્વારની ઉપર અનેક પ્રકારની કૃeણું વર્ણવાલી ચામરની ધજાઓ છે. અને પ્રકારની નીલ વર્ણવાળી ચામરની ધજાઓ છે. અનેક પ્રકારની લાલ વર્ણવાળી ચામની ધજાઓ છે. અનેક પ્રકારની પીળા રંગવાળી ચામરની ધજા છે, અનેક પ્રકારની સફેદ વર્ણ વાળી ચામરની ધજાઓ છે. આ બધી ધજાઓ सर्वात्मना रत्नमय छे. मने अच्छ, दाप, नी२०१२४, नि०५४, निभा નિકંકટછાય સમભ, સંત, સમરીચિક પ્રાસાદીય, દર્શનીય, અભિરુપ અને પ્રતિરૂપ એ બધાજ વિશેષણે વાળી છે. અને તે બધી જ સુંદર છે. આ અચ્છ વિગેરે પદની વ્યાખ્યા આની પહેલાં પણ અનેક સ્થળે કરવામાં આવી ગયેલ છે. तथा ते त्यांथी समवी . 'विजयस्स ण दारस्स उप्पिं बहवे च्छत्ताइच्छत्ता तहेव,
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy