SearchBrowseAboutContactDonate
Page Preview
Page 1377
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.१० सू. १४३ प्रकारान्तरेण द्वैविध्यम् १३५५ त्रीन् समयान् । छद्मस्थानाहारकस्यान्तरं जघन्येन क्षुल्लकं भवग्रहणं द्विसमयोनम् उत्कर्षेणाऽसंख्येयं कालं यावदङ्गुलस्याऽसंख्येयं भागम् । सिद्ध केवल्यनाहारकस्य सादिकस्याsपर्यवसितस्य नास्त्यन्तरम् । सयोगि भवस्थ केवल्यनाहारकस्य जघ - न्येनाऽन्तर्मुहूर्तम् - उत्कर्षेणापि, अयोगि भवस्थ केवल्यनाहारकस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! आहारकाणामनाहारकाणां च कतरे कतरेभ्योऽल्पा वा बहु वा ? गौतम ! सर्वस्तोका अनाहारकाः आहारका असंख्येयाः ||सू० १४२|| टीका - पुनरपि प्रकारान्तरेण द्वैविध्यं दर्शयति- द्विप्रकारकाः सर्वजीवाः प्रज्ञप्ताः तद्यथा - नाणी चेव अन्नाणी चेव' ज्ञानिनश्चाज्ञानिनश्च 'नाणी णं भंते ? कालओ केवच्चिरं होई' ज्ञानी खलु भदन्त ! कालतः कियच्चिरं भवति ? गौतम ! 'नाणी - दुविहे पन्नत्ते' ज्ञानी द्विविधः प्रोक्तः तद्यथा - 'साईए वा अपज्जबसिए साईए वा सपज्जवसिए' सादिको वाऽपर्यवसितः स च केवली केवलज्ञानस्य प्रकारान्तर से द्विविधता का कथन करते हैं । 'णाणी चेव अण्णाणी चेव' इत्यादि । टीकार्थ- प्रभु गौतम से कह रहे हैं - हे गौतम ! समस्त जीव इस प्रकार से भी दो प्रकार के हैं- एक 'नाणी' ज्ञानी और दूसरे 'अन्नाणी 'देव' अज्ञानी । अब गौतमने प्रभु से ऐसा पूछा है- 'नाणी णं भंते ! कालओ केवच्चिरं होई' हे भदन्त ! ज्ञानी की कायस्थिति कितने काल की है ? इसके उत्तर में प्रभु कहते है - हे गौतम ! 'नाणी दुविहे पण्णत्ते' ज्ञानी दो प्रकार का कहा गया है । 'तं जहा' - जैसे 'सादीए वा अपज्जबसिए वा' एक सादिक अपर्यवसित ज्ञानी और दूसरा 'साइए वा सपज्जबसिए' सादिक सपर्यवसित ज्ञानी सादिक अपर्यव હવે પ્રકારાન્તરથી દ્વિવિધ પણાનું સ્થન કરવામાં આવે છે. 'णाणीचेव अण्णाणी चेव' इत्याहि ટીકા પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે-હે ગૌતમ ! સઘળા જીવા આ प्रभाणे पशु मे प्रारना उडेला छे, भेभडे-खेड 'पाणी' ज्ञानी भने जील 'अण्णणी चेव' अज्ञानीयो, डुवे गौतमस्वामी अनुश्रीने येवु छे छे है'नाणी णं भते ! कालओ केवच्चिरं होई' डे भगवन् ! ज्ञानियोनी अयस्थिति કેટલા કાળની કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે हे गौतम! 'नाणी दुविहे पण्णत्ते' ज्ञानी मे अहारना उडेवामां आवेला छे. 'सादीए वा अपज्जवसिए' मे साहि अपर्यवसित ज्ञानी भने मील 'साइए वा सपज्जवसिए' साहि सपर्यवसि ज्ञानी साहि अययवसित 'त जहा ' ते
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy