SearchBrowseAboutContactDonate
Page Preview
Page 1371
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.१० सू.१४२ प्रकारान्तरेण सर्वजीवानां द्वैविध्यम् १३४९ साइए वा अपज्जवसिए साइए वा सपज्जवसिए-तत्थ णं जे से साइए सपज्जव. सिए से जहन्नेणं एक्कं समयं-उक्कोसेणं अंतोमुहुत्तं । सकसाइयस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! अणाइयस्स अपज्जवसियस्स णत्थि अंतरं अणाइयस्स सपज्जवसियस्स नत्थि अंतरं साइयस्स सपज्जवसियस्स जहन्नेणं : एक्कं समयं उक्कोसेणं अंतोमुहुत्तं । अकसाइयस णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! साइयस्स अपज्जवसियस्स णत्थि अंतरं, साइयस्स सपज्जवसियस्स जहन्नेणं अंतोमुहुत्तं-उक्कोसेणं अणंतं कालं जाव अवडू पोग्गलपरिय देसूर्ण' सकपायिकः खलु भदन्त ! सकषायक इति कालतः क्रियच्चिरं भवति गौतम! सकपायिक स्त्रिविधः प्रज्ञप्तः तद्यथा-अनादिको वाऽपर्यवसितः १ अनादिको वा सपर्यवसितः २ सादिको वा सपर्यवसितः ३ तत्र खलु यः स सादिकः सपर्यवसितः स जघन्येनाऽन्तर्मुहूर्तम् उत्कर्षतोऽनन्तं कालमनन्ता उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपापुद्गलपरावर्त देशोनम् । अषायिका - खलु भदन्त ! अकपायिक इति कालतः कियच्चिरं भवति ? गौतम ! अकषा यिको द्विविधः प्रज्ञप्तः तद्यथा-सादिको वाऽपर्यवसितः १ सादिको वा सपर्य. वसितः २ तत्र-खलु-यः स सादिकः सपर्यवसितः स जघन्येनैकं समयम्-उत्कर्षेणान्तर्मुहूर्तम् । सकपायिकस्य खलु भदन्त ! अंतरं कालतः कियच्चिरं भवति? अकषायिक जीव दो प्रकार के कहे गये हैं । 'तं जहा' जैसे 'साइए वा अपज्जवसिए साइए वा सपज्जवसिए' सादिक अपर्यवसित अकषायिक और सादिक सपर्यवसित अकषायिक 'तत्थणं जे से साइए सपज्जवसिए से जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं' इनमें जो सादिक सपर्यवसित अकषायिक जीव हैं उसकी कायस्थिति का काल जघन्य से एक समय का है और उत्कृष्ट से एक अन्तर्मुहूर्त का है 'सकसाइयस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ' हे भदन्त ! सकषायिक जीव का अन्तर कितने काल का होता है ? उत्तर पामा मावेसा छ, 'तंज हा' भ3-साइए वा अपज्जवसिए साइए वा सपजबसिए' साल अपयवसित गायि भने साह स५ सित माथि 'तत्थ णं जे से साइए सपज्जवसिए से जहण्णेण एक्कं समयं उक्कोसेणं अंतोमुहुत्तं' તેમાં જેઓ સાદિક સપર્યવસિત અકષાયી જીવ છે, તેની કાયસ્થિતિને કાળ धन्यथी ये समयन। छ. मन कृष्टथी मे मतभुत ना छ. 'सक साइयस्स णं अते ! अंतर कालओ केबच्चिरं होई' लगवन् सपा४ि पर्नु मत२ सा नुहाय छ ? मा प्रश्न उत्तरमा प्रभुश्री यु-गोयमा ।
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy