SearchBrowseAboutContactDonate
Page Preview
Page 1348
Loading...
Download File
Download File
Page Text
________________ १६५६ जीवाभिगमसूत्र दशविधाः संसारसमापनका जीवाः प्रज्ञप्ताः । सम्प्रति-मूलोपसंहारमाह-'सेत्तं संसारसमावण्णगजीवाभिगमे' सोऽयं संसारसमापनक जीवाऽभिगम इति । इति श्री जीवाभिगम दशविध प्रत्तिपत्तिः समाप्ताः तत्समाप्ती समाप्त संसारसमापनकजीवाभिगमः सू० ॥१३९॥ __अथ दशमी प्रतिपत्तिः-सम्प्रति-संसाराऽसंसारसमापनकजीवाभिगमं दर्शयति-- मूलम् -से किं तं सव्वजीवाभिगमे ? सव्वजीवेसु णं इमाओ णव पडिवत्तीओ एवमाहिज्जति एगे एवमाहंसु-दुविहा सव्वजीवा पन्नत्ता जाव दसविहा सव्वजीवा पन्नत्ता। तत्थ जे ते एवमाहंसु-दुविहा सबजीया पन्नत्ता ते एवमासु तं जहासिद्धा य-असिद्धा य इति । सिद्धेणं भंते ! सिद्धे त्ति कालओ केवच्चिर होइ ? गोयमा ! साई अपजसिए । असिद्धे णं भंते ! असिद्धे नि कालओ केवच्चिरं होई ? गोयमा असिद्धे दुविहे पन्नत्ते तं जहा-अणाइए वा अपजवसिए अणाइए वा सपजवसिए। सिद्धस्स.णं भंते ! केवइयंकालं अंतरं होइ ? गोयमा! साइयस्स अपज्जवसियस्स णथि अंतरं । असिद्वस्स णं भंते ! केवइयं अंतरं होइ ? गोयमा! अणाइयस्स अपज्जवसियस्स णस्थि अंतरं, अणाइयस्स सपज्जवलियस्स णत्थि अंतरं। एएसि णं भंते ! सिद्धाणं असिद्धाण य कयरे कयरेहितो अप्पा वा कहे गये हैं । 'सेत्तं दसविहा संसारसमावन्नगा जीवा' इस प्रकार का यह कथन १० प्रकार के संसारी जीवों के सम्बन्ध में किया गया है। 'सेत्तं संसारसमावन्नग जीवाभिगमे' इसी समाप्ति में इस दसवीं प्रत्तिपत्ति के समाप्त हो जाने पर संसारी जीवों का यह जीवाभिगम समाप्त हो जाता है ॥१३९॥ मन त पधारे छ. भिडे-वनस्पतिशयि सनत सा छे. 'सेत्त दसबिहा संसारसमावनगा जीवा' मा प्रमाणे मा ४थन १० साना संसारी वाना समधन वामां मावस छ. 'सेत्त संसारसमावन्नगजीवाभिगमे આ કથનની સમાપ્તિથી આ દસમી પ્રતિપત્તિ સમાપ્ત - થતા સુધીમાં સંસારી છના આ જીવાલિગમ સંબંધી કથન સમાપ્ત થાય છે. સૂ. ૧૩૯
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy