SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ जीनाभिगमसूत्रे ११२ सत्तण्हं अणियाहिवईणं सोलसहं आयरक्खदेव साहस्सीणं विजयसणं दारस्स विजयाए रायहाणीए अष्णसिं च वहूणं विजया राहाणी वत्थव्वगाणं देवाणं देवीणय आहेवच्चं जाव दिव्वाई भोगभोगाई भुंजमाणो विहरड़ । से तेणट्टेणं गोयमा ! एवं gas विजएदारे विजएदारे । अदुत्तरं च पणं गोयमा ! विजयसणं दारस्स सासए णामधेज्जे पण्णत्ते जण्ण कयाइ णत्थिण कयाइ ण भविस्सइ, जाव अवट्टिए निच्चे विजए दारे ॥सू० ५८ ॥ छाया --- विजये खलु द्वारे अष्टशतं चक्रध्वजानाम्, अष्टशतं मृगध्वजानाम् । अष्टशतं गरुडध्वजानाम् अष्टशतं वृकध्वजानाम् अप्टशतं रुरुध्वजानाम् अप्टशतं छत्रध्वजानाम् अष्टशतं पिच्छध्वजानाम् अष्टशतं शकुनिश्वजानाम् अप्टशतं सिंहध्वजानाम् अष्टशतं वृषभध्वजानाम् अष्टशतं वेतानां चतुर्विंशानां नागवरकेतूनाम् एवमेव स पूर्वापरेण विजयद्वारे च अशीतं केतुसहस्रं भवतीत्याख्यातम् । विजये खलु द्वारे नवभौमानि प्रज्ञप्तानि तेषां भौमानामन्तर्वसमरमणीयो भूमिभागः प्रज्ञप्तो यावन्मणीनां स्पर्शः, तेपां खलु भौमानामुपरि उल्लोकाः पद्मलता यावत् श्यामलता भक्तिचित्रा यावत् सर्व तपनीयमया: अच्छा याव - त्प्रतिरूपाः, तेपां खलु भौमानां बहुमध्यदेश मागे यः स पञ्च भौमः तस्य खल भौमस्य बहुमध्यदेशभागः, अत्र खलु एकं महत् सिंहासनं प्रज्ञसम् सिंहासन वर्ण विजयदुष्यं यावदङ्कुशो यावद्दामानि तिष्ठन्ति, तस्य खलु सिहासनस्य, अपरोत्तरस्यामुत्तरस्याम् उत्तरपूर्वस्याम् । अत्र खलु विजयस्य देवस्य चतुर्णां सामानि सहस्राणां चत्वारि भद्रारानसहस्राणि प्रज्ञप्तानि, तस्य खलु सिंहासनस्य पूर्वस्याम् अत्र खलु विजयस्य देवस्य चतसृणामग्रमहिषीणां स परिवाराणां चत्वारि भद्रासनानि प्रज्ञप्तानि तस्य सिंहासनस्य दक्षिणपूर्वस्याम् अत्र खलु विजयस्य देवस्याभ्यन्तरिकायां पर्पदि अष्टानां देवसहस्राणाम् अष्टौ भद्रासनसहस्राणि प्रज्ञप्तानि तस्य खलु सिंहासनस्य दक्षिणस्यां विजयस्य देवस्य मध्यमिकायां पदि दशानां देवसहस्राणां दशभद्रासन सहस्राणि प्रज्ञप्तानि, तस्य खलु सिंहासनस्य दक्षिणपश्चिमस्याम् अत्र खलु विजयस्य देवस्य बाह्यायां पर्पदि द्वादशानां देवसहस्राणां द्वादशभद्रासन सहस्राणि प्रज्ञप्तानि, तस्य खलु सिंहासनस्य पश्चिमस्याम् अत्र खलु विजयस्य देवस्य सप्तानामनीकाधिपतीनां सप्तमगासनानि प्रज्ञप्तानि, तस्य खलु सिंहासनस्य पूर्वस्यां दक्षिणस्यां पश्चिमायामुत्तरस्याम् अत्र खल विजयस्य देवस्य पोडशात्मरक्षकदेवराहस्राणां पोड़शभद्रासनसहस्राणि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy