SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.५ स.१३५ सामान्यतो निगोदस्वरूपनिरूपणम् १२७३ अपर्याप्ताः प्रदेशार्थतयाऽसंख्यातगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽसंख्यातगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया तेभ्यो वादरनिगोदा अपर्याप्ता द्रव्यार्थतथाऽसंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थ तयाऽसंख्येयगुणाः तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः सर्वत्र युक्तिर्निगोदानां द्रव्यार्थचिन्तायामिव तेभ्यो बादरनिगोदजीवाः पर्याप्ताः द्रव्यार्थ तयानन्तगुणाः प्रतिवादरनिगोदमनन्तजीवानां भावात् तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थ तयाऽसंख्येयगुणाः तेभ्यः सूक्ष्मलिगोदाजीवा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः, तेभ्यः, सुक्ष्मनिगोदजीवाः पर्याप्ताः द्रव्यार्थतया संख्येयगुणाः, अत्र युक्तिः-निगोदजीवानां द्रव्यार्थचिन्तायामिव । पर्याप्त सूक्ष्मनिगोदजीवेभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः, प्रतिवादरनिगोदपर्याप्तजीवमसंख्येयानां लोकाकाशप्रदेशप्रमाणानां प्रदेशानां भावात् । तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः युक्तिः पूर्ववत् तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यः प्रदेशार्थतया चिन्तितेभ्यो वादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनकियेजा चुके है बादर निगोद पर्याप्तक जीव प्रदेश दृष्टि से असंख्यातगुणे अधिक हैं । इनकी अपेक्षा सूक्ष्म निगोदों में जो पर्याप्तम जीव हैं वे प्रदेश दृष्टि से संख्यातगुणे अधिक हैं इन पर्याप्त सूक्ष्म निगोद जीवों की अपेक्षा कि जिनका विचार प्रदेश दृष्टि से किया गया है वादर निगोद पर्याप्त जीव प्रदेशार्थ से अनन्तगुणें अधिक हैं। क्योंकि एक एक निगोद में अनन्त अणुओं का सद्भाव होता है। इनकी अपेक्षा बादर निगोद अपर्याप्तकः प्रदेशार्थ से असंख्यातगुणें अधिक हैं। इनकी अपेक्षा सूक्ष्म निगोद अपर्याप्तक प्रदेદષ્ટિથી સંખ્યાતગણી વધારે છે. આ પર્યાપ્તક સૂમ ના કરતાં હમણા જ જેઓને દ્રવ્યદૃષ્ટિથી વિચાર કરવામાં આવેલ છે. તે બાદર નિગોદ પર્યા. પ્તક જીવ પ્રદેશ દષ્ટિથી અસંખ્યાતગણી વધારે છે. તેના કરતાં સૂમ નિગોદેમાં જે પર્યાપ્તક જ છે, તે પ્રદેશ પણાથી સંખ્યાતગણું વધારે છે. આ પર્યાપ્તક સૂમ નિગોદ ના કરતાં જેને વિચાર પ્રદેશ દષ્ટિથી કરવામાં આવેલ છે તે બાદર નિગોદ પર્યાપ્તક જીવ પ્રદેશાર્થ પણાથી અનંતગણું વધારે છે. કેમકે એક એક નિગોદમાં અનંત અણુઓને સદુભાવ હેાય છે. ના કરતાં બાદર નિગોદ અપર્યાપ્તક પ્રદેશાર્થ પણાથી અસંખ્યાતગણું વધારે जा० १६० THLETTERS
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy