SearchBrowseAboutContactDonate
Page Preview
Page 1280
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूले विशेषाधिकाः ? गौतम ! सर्वस्तोका वादरनिगोदाः पर्याप्ता द्रव्यार्थतया वादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः, सक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसंख्यगुणाः सूक्ष्मनिगोदेभ्यो द्रव्यार्थतया वादरनिगोदजीयाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः वादरनिगीदजीवा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः सूक्ष्मनिगोदजीवा पर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः, सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः। प्रदेशार्थतया सर्वस्तोका वादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थ'तया वादरनिगोद अपर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः, सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः सूक्ष्मनिगोदजीवेभ्यः प्रदेशार्थतया बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, वादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः यावत्सूक्ष्मनिगोदाः पर्याप्ता:प्रदेशार्थतया संख्येयगुणाः। द्रव्यार्थप्रदेशार्थतया सर्व स्तोका वादरनिगोदाः पर्याप्ताः द्रव्यार्थतया, वादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः यावत्सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसंख्येयमुणाः सूक्ष्मनिगो देभ्यो द्रव्यार्थतया वादरनिगोदजीवाः पर्याप्ताः द्रव्यातयाऽनन्तगुणाः शेपास्तथैव यावत् सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः, सूक्ष्मनिगोदजीयेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया वादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः शेपास्तथैव यावत् सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः । त एते पविधाः संसारसमापनकाः ॥सू०१३५॥ टीका-'निओया णं भंते ! दवट्टयाए कि संखेज्जा असंज्जा अणंता' जीवाश्रयविशेपाः शरीररूपा निगोदाः खल भदन्त ! द्रव्यार्थरूपेण किं 'संख्येयाः असंख्येयाः अनन्ता वा ? भगवानाह-'गोयमा ! नो संखेज्जा असं 'णिगोदार्ण भंते ! दवट्टयाए किं संखेज्जा असंखेज्जा'-इ० । टीकार्थ-गौतम ने इस सूत्र द्वारा प्रभु से पूछा है-णिगोदाणं भंते । व्वट्ठयाए कि संखेज्जा असंखेज्जा अणंता' हे सदन्त ! द्रव्य• रूप से निगोद-जीवाश्रय विशेष शरीर रूप निगोद क्या संख्यात हैं या असंख्यात हैं ?.या अनन्त हैं ? इसके उत्तर में प्रभु कहते हैं 'णिओगाणं भते ! व्वयाए संखेज्जा असंखेज्जा' त्याह टीर्थ-गौतभस्वामी प्रभुश्रीन पूछे छे हैं-'णिगोदाणं भंते ! व्व• दृयाए कि संखेज्जा असंखेज्जा. अणंतो' सगवन् । द्रव्य ३ निगाह-0पाश्रय વિશેષ શરીર રૂપ નિગોદ શું સંખ્યાત છે? અથવા અસંખ્યાત છે? કે मन छ १ मा प्रश्न उत्तरमा प्रभुश्री ४९ छ -'गोयमा ! नो संखेज्जा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy