SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ११० घृष्टा मृष्टा नीरजस्का निर्मला निष्पङ्का निष्कंकटच्छायाः सप्रभाः सोद्योताः समरीचिकाः प्रासादीयाः दर्शनीया अभिरूपाः प्रतिरूपा इति ॥०५७ ॥ मूलम् -- विजएणं दारे अट्टमयं चक्कज्झयाणं असयं मिगज्झायाणं असयं गरुडज्झायाणं असयं विगज्झायाणं अट्ठसयं रुरुयज्झयाणं असयं छत्तज्झयाणं असयं पिछझयाणं असयं सउणिज्झयाणं असयं सीहज्झयाणं असयं उसभज्झयाणं असयं सेयाणं चउवीसाणाणं णागवरकेतूर्णं एवा. मेव सपुव्वावरेण विजयदारेय असीयं के सहस्सं भवतीति मक्खायं । विजयेणं दारे णत्र भौमा पन्नत्ता, तेसि णं भोमाणं अंतोबहुसमरमणिजा भूमिभागा पन्नत्ता जाव मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोया पउमलया जात्र सामलया भत्तिचित्ता जाव सव्व तवणिजमया अच्छा जाव पडिरूवा, तेसि णं भोमाणं बहुमज्झदेसभाए जे से पंच भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए, एत्थ णं एगे महं सीहासणे पन्नत्ते, सीहासण वण्णओ विजयदूसे जाव अंकुसे जाव दामा चिट्ठति तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरतिथमेणं एत्थ णं विजयस्त देवस्त चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ पन्नताओ, तस्स णं सीहासणस्स पुरत्थिमेणं एत्थणं विजयस्त देवस्त अग्गमहिसीणं सपरिवाराणं सर्वात्मना रत्न के बने हुए है और ये सब अच्छ - आकाश और स्फटिक की तरह अतिस्वच्छ श्लक्ष्ण, घृष्ट, मृष्ट, नीरजस्क, निर्मल, निष्पङ्क, निस्कंकटच्छाय, सप्रभ, सोद्योत, समरीचिक प्रासादीय, दर्शनी अभिरूप और प्रतिरूप विशेषणवाले हैं ॥५७॥ પ્રકારથી રત્નના બનેલા છે. અને એ મધાજ સમુદ્ગકા અચ્છ આકાશ અને स्टूटिउनी प्रेम अत्य ंत स्वच्छ छे, क्ष, धृष्ट, सृष्ट, नी२००२४, निर्भस, निष्य निष्टप्राय, सयल, सोधोत, समरीचि आसाहीय, दर्शनीय, અભિરૂપ અને પ્રતિરૂપ એ વિશેષણાથી યુક્ત છે. ॥ સૂ પછ 1
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy