SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.५ सू.१३२ बादरादीनां स्थित्यादिनिरूपणम् १२१७ तिकाय प्रत्येकवादरवनस्पतिकायसूत्रेष्वपि उत्कृष्टा स्थिति दरपर्याप्तपृथ्वीकायसूत्रवदेव । सामान्यतो निगोदपर्याप्तस्यान्तर्मुहूर्तम् उभाभ्याम् जघन्योत्कृष्टाभ्याम् । वादरत्रसकायपर्याप्तस्यान्तर्मुहूर्तम् जघन्यतः, उत्कर्पण सातिरेकं सागरोपमशतपृथक्त्वम् तच्च नैरयिकतिर्यमनुष्यदेवभवभ्रमणेन भवति इति ज्ञेयम् । एतेषां सर्वेषां संग्रहरूपेण मूलगाथा-'तहा असंखेज्जा उ०'तथाऽसंख्याता उत्सपिण्यवसर्पिण्या कालतः 'ओहेय' ओघे सामान्यस्य वादरस्यैतावत्कालपर्यन्तं स्थितिः 'वायर तरु अणुवंधो सेसओ वोच्छ' वादरतरु अनुबन्धः शेषतो वक्ष्यामि 'उस्लपिक अड़ाइय पोग्गलाण परियट्ठा' कालतोऽसंख्याता उत्सपिण्यवसर्पिण्यः क्षेत्रतोऽर्धतृतीयाः पुद्गलपरावर्ताः 'बेउदहि सहस्सा णं साहिया होति तसकाए' द्वे सागरोपमसहस्रे साधिके भवतः "अंतोमुहुत्तकालो होइ अपज्जत्तगा सम्वेसिं' सर्वेषामपर्याप्तकानामुत्कर्षेणान्तर्मुहूर्तस्थितिः । 'पज्जत्त वायरस्सय-बायरतसकाइयस्स वि' पर्याप्त बादरस्य च बादर त्रसकायिकस्याऽपि, 'एएसिं ठिई सागरोवमसयपुहुतं साइरेंग' सर्वेषामेतेषां सातिरेकं सागरोपमशतपृथक्त्वम् 'तेउस्स संखराइंदिया' तेजस्कायिकस्योत्कर्षतःसंख्येयानि रात्रि दिवानि स्थितिः। 'दुविह णिओए मुहत्तमद्धं-सेसाणं संखेज्जा वाससहस्सा य-सम्वेसि' द्विविधानां निगोदानां सामान्यानां बादराणां च मुहूर्तं भवस्थितिः शेषाणां सर्वेषां च कायस्थिति, बाद पर्याप्त पृथिवीकायिक के सूत्र में जैसी कही गई है वैसी ही है। समान्य से पर्याप्त निगोद की कायस्थिति जघन्य और उत्कृष्ट से एक अन्तर्मुहूर्त की है । बादर उस पर्याप्तक की कायस्थिति जघन्य से एक अन्तर्मुहूर्त की है और उत्कृष्ट से कुछ अधिक सागरोपमशतपृथक्त्व की है। यह कायस्थिति नैरयिकों के तिर्यग्योनिकों के, मनुष्यों के, एवं देवों के भवों में भ्रमण करने से सम्पन्न हो जाती है। इसी प्रकार इन सब की कायस्थिति को संग्रह करके प्रकट करने वाली ये 'तहा असंखेज्जा उ० ओहे य घायर तरु अणुबंधो सेसओ वोच्छ' इत्यादि संग्रह गाथाएं हैं। ઉત્કૃષ્ટ કાયસ્થિતિ બાદર પર્યાસક પૃથ્વીકાયિકના સૂત્રમાં જે પ્રમાણે કહેવામાં આવેલ છે. એ જ પ્રમાણેની સામાન્યથી પર્યાપ્તક નિગદની કાયસ્થિતિ જઘન્ય અને ઉત્કૃષ્ટથી એક અંતમુહૂર્તની છે. બાદર ત્રસ પર્યાપ્તકની કાયસ્થિતિ જઘન્યથી એક અંતર્મુહૂતની છે. અને ઉત્કૃષ્ટથી કંઈક વધારે સાગરોપમ શત પૃથક્ત્વની છે. આ કાયસ્થિતિ નિરયિકના તિયોનિકના મનુષ્યના અને દેવોના ભવમાં ભ્રમણ કરવાથી મળી જાય છે. એ જ પ્રમાણે આ બધાની કાયસ્થિતિને સંગ્રહ કરીને બતાવવાવાળી આ પ્રમાણેની ગાથા છે. ___ 'तहा असंखेज्जाउ० ओहेय वायर तरु अणुबंधो सेसओ वोच्छ' त्यादि जा० १५३
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy