SearchBrowseAboutContactDonate
Page Preview
Page 1235
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.५ सू.१३२ वादरादीनां स्थित्यादिनिरूपणम् १२१३ मप्यन्तर्मुहूर्त स्थितिः । जघन्यतो वादरत्रसकायिक पर्याप्तकस्यान्तर्मुहूर्तम् उत्कर्पत स्त्रिंशत्सागरोपमाणि-अन्तर्मुहतोनानि । ___ अर्थतेषां कायस्थिति:-'वायरेणं भंते ! वायरेत्ति कालओ केवचिरं होई ? जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं असंखेनं कालं-असंखेजाओ उस्सप्पिणी ओसपिप्णीओ कालओ-खेत्तओ अंगुलस्स असंखेजइभागो' वादरः खलु भदन्त ! सामान्यतो बादर इति मर्यादया कालता-कालप्रमाणेन कियच्चिरं तिष्ठति ? गौतम ! जघन्यतोऽन्तर्मुहूर्तम्-उत्कृर्षेणाऽसंख्येयकालम् तदेव दर्शयति-असंख्या. ता उत्सपिण्यवसर्पिण्यः कालतः, क्षेत्रतश्चाऽगुलस्याऽसंख्येयभागः। 'वायरअन्तर्मुहूर्त की है बादर सकायिक पर्यातक की उत्कृष्ट स्थिति एक अन्तर्मुहूर्त कम ३३ सागरोपम की है। इनकी कायस्थिति का कथन-'बायरेणं भंते ! बायरे त्ति कालओ केवच्चिरं होई' हे भदन्त ! बादर जीव वाद अवस्था में कितने काल तक रहता है ? अर्थात् बादरकायिक की कायस्थिति कितने काल की है। उत्तर में प्रभु कहते हैं-'गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओ सप्पिणीओ कालओ, खेत्तओ अंगुलस्स असंखेजाइभागो' हे गौतम ! बादरकायिक यादर कायिक अवस्था में कम से कम एक अन्तर्मुहूर्त तक रहता है और ज्यादा से ज्यादा असंख्यात काल तक रहता है इस असंख्यात काल में असंख्यात उत्सर्पिणियां और असंख्यात अवसर्पिणियां समाप्त આ બેઉની સ્થિતિ જઘન્યથી અને ઉત્કૃષ્ટથી એક અંતમુહૂર્તની છે. બાદર ત્રસકાયિક પર્યાનની ઉત્કૃષ્ટ સ્થિતિ એક અંતમુહૂર્ત કમ ૩૩ તેત્રીસ સાગરેપમની છે. કાયસ્થિતિનું કથન 'बायरे णं भंते ! वायरेत्ति कलओं केवच्चिरं होई, सावन माहर જીવ બાદર અવસ્થામાં કેટલા કાળ પર્યન્તર રહે છે અર્થાત્ બાદરકાયિકની કાયસ્થિતિ કેટલા કાળની છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે કે'गोयमा ! जहण्गेणं अंतोमुहुत्त उक्कोसेणं असंखेनं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेजइभागो' गौतम ! २કાયિક બાદરકાયિક અવસ્થામાં ઓછામાં ઓછું એક અંતર્મુહર્ત સુધી રહે છે. અને વધારેમાં વધારે અસંખ્યાત કાળ સુધી રહે છે. આ અસંખ્યાત કાળમાં અસંખ્યાત ઉત્સપિણિ અને અસંખ્યાત અવસર્પિણી સમાપ્ત થઈ જાય છે. અને આગળના અસંખ્યાતમાં ભાગ પ્રદેશમાં જેટલા આકાશ પ્ર.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy