SearchBrowseAboutContactDonate
Page Preview
Page 1230
Loading...
Download File
Download File
Page Text
________________ १२०८ जीवाभिगमसूत्र वादरत्रस कायिकस्यापि वादरपृथिवीकायिकस्य द्वाविंशतिर्वसहस्राणि वादराकायिकस्य सप्तवर्पसहस्राणि, वादरतेजस्कायिकस्य त्रीणि रात्रि दिवानि वादरवायोस्त्रीणि वर्षसहस्राणि, बादरवनस्पतिकायिकस्य दशवर्पसहस्राणि एवं प्रत्येकशरीरवादरस्यापि निगोदस्य जघन्येनापि उत्कर्षेणापि अन्तर्मुहर्तम् एवं बादरनिगोदस्यापि, अपर्याप्तकानां सर्वेपामन्तर्मुहर्तम्, पर्याप्तकानामुत्कृष्टा स्थितिरन्तमुंहत्तॊना कर्तव्या सर्वेपाम् । वादरः खलु भदन्त ! वादर इति कालतः कियचिरं भवति ? गौतम ! जघन्येनाऽन्तर्मुहूर्तम् उत्कर्पणाऽसंख्येय कालमसंख्येया उत्सपिण्यवसपिण्यः कालतः क्षेत्रतोऽगुलस्याऽसंख्येयभागः, वादरपृथिवीकायिकाऽप्तेजोवायुकायिकस्य प्रत्येकशरीरबादरवनस्पतिकायिकस्य-वादरनिगोदस्य (वादरवनस्पतेर्जघन्येनाऽन्तर्मुहूर्तमुत्कर्पणाऽसंख्येयं कालमसंख्याता उत्सर्पिण्यवसपिण्यः कालराः क्षेत्रतोऽङ्गुलस्यासंख्येयभागः प्रत्येकशरीरवादरवनस्पतिकायिकस्य वादरनिगोदस्य पृथिवीव० वादरनिगोदस्य खलु भदन्त ! जघन्येनान्तर्मुहूर्तम् उत्कर्षणानन्तं कालम् अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतः सार्ध तृतीया पृद्गलपरावर्ताः) एतेषां जघन्येनान्तर्मुहूर्तम् उत्कर्षेण सप्ततिः सागरोपमकोटिकोटयः संख्यातीताः समाः अंगुलाऽसंख्येयभागः तथा असंख्याता उ० ओघे च वादरतरुः अनुवन्धः शेषकः वक्ष्यामि । उत्सर्पिण्यवसर्पिण्यः अर्धत्तीयपुद्गलपावर्ताः ॥१॥ द्वे सागरोपमसहस्र साधिके भवतस्त्रसकाये । अन्तर्मुहूर्तकालो भवत्यपर्याप्तकानां सर्वेपाम् ॥१॥ पर्याप्तवादरस्य च वादरत्रसकायिकस्यापि । एतेषां स्थितिः सागरोपमशतपृथक्त्वं सातिरेकम् ॥२॥ तेजसः संख्येयानि रात्रिंदिवानि द्विविध निगोदस्य मुहूर्वार्धन्तु । शेषाणां च संख्येयानि वर्षसहस्राणि च सर्वेषाम् ॥३॥ अन्तरं वादरस्य वादरवनस्पतेनिंगोदस्य वादरनिगोदस्य एतेषां चतुर्णामपि पृथिवीकालो यावदसंख्येया लोकाः, शेषाणां च वनस्पतिकालः । एवं पर्याप्तकानामपर्याप्तकानामपि अन्तरम् ओधे च वारतरौ ओघनिगोदे वादरनिगोदे च कालमसंख्येयमन्तरं शेषाणां वनस्पतिकालः ॥सू० ॥१३२॥ बादरादिकों की स्थिति आदि की प्ररूपणा'वायरस्स ण भंते ! केवइयं कालं ठिई पण्णत्ता इत्यादि । બાદરાદિની સ્થિતિ વિગેરેનું કથન । 'बायरम्सणं भंते । केवइयं कालं ठिई पण्णत्ता' इत्यादि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy