SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ : १९९८ जीवाभिगमसूत्र य पज्जत्तापज्जत्तगा० कयरे कयरे० सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तगा सुहुम पुढवीकाइया अपज्जत्तगा विसेसाहिया सुहम आउ अपाजत्तगा विसेसाहिया सुहम वाउ अपज्जत्ता विसेसाहिया सुहम तेउकाइया पज्जत्तगा संखेज्जगुणा सुहुम पुढवी आउ वाउ पज्जत्तगा विसेसाहिया सुहम णिओया अपज्जत्तगा असंखेज्जगुणा सुहुम णिओया पजत्तगा संखे. जगुणा सुहुम वणस्सइकाइया अपजत्तगा अणंतगुणा सुहम अपज्जत्तगा विसेसाहिया सुहुमवणस्तइ पजत्तगा संखेजगुणा सुहुमा पजत्ता विसेसाहिया ।।सु. १३१॥ छाया-एवमल्पबहुत्वम् सर्वस्तोकाः सूक्ष्मतेजस्कायिकाः सूक्ष्मपृथिवीकायिका विशेषाधिकाः सूक्ष्माऽन्वायुकायिका विशेषाधिकाः मुक्ष्मनिगोदा असंख्येयगुणाः, सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, सूक्ष्मा विशेषाधिकाः, एवमपप्तिकानाम्-पर्याप्तकानामप्येवमेव । एतेपां खलु भदन्त ! सूक्ष्माणां पर्याप्तका ऽपर्याप्तकानां कतरेकतरेभ्यो अल्पा वा वहुका वा तुल्या वा विशेपाधिका वा? गौतम ! सर्वस्तोकाः सूक्ष्माः अपर्याप्ताः संख्येयगुणाः पर्याप्तका एवं यावत् सूक्ष्मनिगौदाः। एतेषां खलु भदन्त ! सूक्ष्माणां सूक्ष्मपृथिवीकायिकानां यावसूक्ष्मनिगोदानां च पर्याप्ताऽपर्याप्तानां कतरेकतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्तकाः सूक्ष्मपृथिवीकायिका अपर्याप्तका विशेपाधिकाः सूक्ष्माप्कायिका अपप्तिा विशेषाधिकाः सूक्ष्मवायुकायिका अपर्याप्ता विशेषाधिकाः सूक्ष्मतेजस्कायिकाः पर्याप्तकाः संख्येयगुणाः सूक्ष्मपृथिव्यव्यायुपर्याप्तका विशेषाधिकाः सूक्ष्मनिगोदा अपर्याप्तका असंख्येयगुणाः सूक्ष्मनिगोदाः पर्याप्तकाः संख्येयगुणाः सूक्ष्मवनस्पतिकायिका अपर्याप्तका अनन्तगुणाः सूक्ष्माऽपर्याप्ता विशेषाधिका: सूक्ष्मवनस्पतिपर्याप्तकाः संख्येयगुणाः सूक्ष्माः पर्याप्ताविशेपाधिकाः सू०॥१३१॥ टीका-'एवं अप्पा बहुगं' एवमल्पवहुत्वम् एतेपां खलु भदन्त ! कतरेभ्यः 'एवं अप्पा बहुगं सव्वत्थोवा सुहुम तेउकाइया'-इत्यादि ।। टीकार्थ-हे भदन्त ! इनका अल्पबहुत्व किस प्रकार से है ? उत्तर 'एवं अपाबहुणं सव्वत्थोवा सुहुम तेउकाइया' त्यात ટીકાર્થ– હે ભગવન એનું અલ્પ બહુત્વ કેવા પ્રકારનું કહેલ છે? આના
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy