SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.५ सू. १२८ पइविधसंसारसमापन्नकजीव निरूपणम् ११६९ पर्याप्तकाचा पर्याप्तकाश्च एवं - बादरा अपकायिका अपि द्विविधाः तदित्थमष्कायिकाप्रकारा भवन्ति । एवं तेजः प्रभृतिष्वपि चत्वारो भेदा ज्ञातव्याः । 'से किं तं तसकाइया' अथ के ते त्रसकायिकाः ? त्रसन्ति भयं प्राप्नुवन्ति ये ते त्रसाः, अथवा - आतपादि स्थानेषु आतपादिना - उद्विजन्तः स्वात्मसुखाय - संच्छायदेशं प्रति गच्छन्ति ये ते त्रसाः द्वीन्द्रियादयो जीवराशयः तेषां कियन्तो भेदा: ? भगवानाह - गौतम ! 'तसकाइया दुविहा पन्नत्ता' कायिका द्विविधाः प्रज्ञप्ताः । ' तं जहा - एज्जत्तगा य अपज्जत्तगा य' तद्यथा-पर्याप्तकाञ्चाऽपर्याप्तकाश्च जसकायिकाः, इत्थं भेद द्वयवन्त इमे अत्र पृथिवीकायिकादिवत्सूक्ष्मवादरपर्याप्ताsपर्याप्ताश्च चत्वारो भेदा न भवन्ति, सूक्ष्म - बादर भेदयोरभावात् । अथ षण्णां भवस्थिति: 'पुढवीकाइयस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं बावीसं वास सहस्साई' पृथिवीकायिकै केन्द्रियस्य सूक्ष्म तेजस्कायिक और अपर्याप्त सूक्ष्म तेजस्कायिक, पर्याप्त वादर तेजस्कायिक और अपर्याप्त बादर तेजस्कायिक इत्यादि सब यह कथन यावत् वनस्पतिकायिक तक जानना चाहिये । 'से किं तं तसकाइया' हे भदन्त ! सकायिक जीब कितने प्रकार के है ? उत्तर में प्रभु कहते हैं'तसकाइया दुविहा पण्णत्ता' हे गौतम ! त्रसकायिक जीव दो प्रकार के हैं । 'तं जहा ' वे दो प्रकार के ऐसे हैं 'पज्जत्तगा य अपजत्तगा य' एक पर्याप्त कायिक और दूसरे अपर्याप्त त्रसकायिक | यहां एकेन्द्रिय जीवों की तरह सूक्ष्म और बादर ये दो भेद नहीं होते हैं । 'पुढविकाइयस्स णं भंते ! केवत्तियं कालं ठिई पण्णत्ता' हे भदन्त । पृथिवीकायिक जीव की कितने काल की स्थिति कही गई है ? 'गोयमा जहणणं अंतोमुत्तं उक्कोसेणं बाबीसं वास सहस्साई' हे गौतम ! તેજસ્કાયિક પર્યાપ્ત સૂક્ષ્મ તેજસ્કાયિક અને અપર્યાપ્તક સૂક્ષ્મ તેજસ્કાયિક, પર્યાપ્ત માદર તેજસ્કાયિક અને અપર્ણાંપ્તક માદર તેજસાયિક, ઇત્યાદિ પ્રકારથી આ સઘળું કથન યાવર્તી વનસ્પતિકાય સુધી સમજવુ. पण्णत्ता' हे गौतम! 'से किं तं तसकाइया' हे भगवन् ! त्रसहायिङ लव डेंटला अडारना छे ? मानां उत्तरमां प्रलुश्री मुंडे छे - 'तसकाइया दुविहा त्रसडायिङ लव मे अष्ठाना ह्या छे, 'तं जहा ' ते मे प्रहार आ रीते छे. 'पज्जत्तगाय अपज्जत्तगाय' मे पर्याप्त सायि भने खील अपर्याप्त त्रस કાયિક–અહીયાં એકેન્દ્રિય જીવેાની જેમ સૂક્ષ્મ અને પાદર એ બે ભેદ થતા નથી. ‘पुढवीकाइयस्स णं भंते ! केवतियं कालं ठिई पण्णत्ता' हे भगवन् पृथ्वी अयि अपनी स्थिति डेंटला इणानी उस छे ? 'गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं जी० १२००
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy