SearchBrowseAboutContactDonate
Page Preview
Page 1176
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ११५४ छाया - एतेषां खलु भदन्त ! एकेन्द्रिय द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां कतरेकतरेभ्योऽल्पा वा, वहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेपाधिकाः एकेन्द्रिया अनन्तगुणाः । एवमपर्याप्तकानां सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः चतुरिन्द्रिया अपर्याप्तका विशेषाधिकाः, त्रीन्द्रिया अपर्या तका विशेषाधिकाः द्वीन्द्रिया अपर्याप्तका विशेषाधिकाः एकेन्द्रिया अपर्याप्तकाः अनन्तगुणाः सेन्द्रिया पर्याप्तका विशेपाधिकाः। सर्वस्तोका चतुरिन्द्रियाः पर्याप्तकाः पञ्चेन्द्रियाः पर्याप्ता विशेपाधिकाः द्वीन्द्रियपर्याप्तका विशेपाधिकाः त्रीन्द्रियपर्याप्त काविशेषाधिकाः एकेन्द्रिय पर्याप्तकाः अनन्तगुणाः सेन्द्रियाः पर्याप्तका विशेषाधिकाः । एतेषां खलु भदन्त ! सेन्द्रियाणां पर्याप्ताऽपर्याप्तकानां कतरेकतरेभ्योऽल्पा वा हुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, सेन्द्रिया - पर्याप्तकाःसंख्येयगुणाः, एवं एकेन्द्रिया अपि । एतेषां खलु भदन्त ! द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां अल्पबहुत्वम् ! गौतम ! सर्वस्तोका द्वीन्द्रि याः पर्याप्तकाः अपर्याप्तका असंख्येयगुणाः 'एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया अपि । एतेषां खलु मदन्त ! एकेन्द्रियाणां द्वीन्द्रिय० त्रीन्द्रिय० चतुरिन्द्रिय० पञ्चेन्द्रियाणां च पर्याप्तकानाञ्चाऽपर्याप्तकानाञ्च कतरेकतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः चतुरिन्द्रियाः पर्याप्तकाः, पञ्चेन्द्रियाः पर्याका विशेषाधिकाः द्वीन्द्रियाः पर्याप्तका विशेषाधिकाः त्रीन्द्रियाः पर्याप्तका विशेषाधिकाः पञ्चेन्द्रिया अपर्याप्तका असंख्येयगुणाः चतुरिन्द्रिया अपर्यासका विशेषाधिकाः त्रीन्द्रया अपर्याप्तका विशेषाधिकाः द्वीन्द्रिया अपर्याप्तका विशेषाधिकाः एकेन्द्रियाsपर्याप्तका अनन्तगुणाः सेन्द्रिया अपर्याप्तका विशेषाधिकाः एकेन्द्रियपर्याप्तकाः संख्येयगुणाः सेन्द्रियपर्याप्तका विशेषाधिका सेन्द्रिया विशेषाधिकाः । त एते पञ्चविधाः संसारतमापन्नका जीवाः । चतुर्थी प्रतिपत्तिः सू०||२७|| टीका - 'एएसि णं भंते ! एगिंदिय बेइंदिय तेइंदिय चउरिंदियपंचिदिअल्पबहुत्व कथन 'एएसि णं भंते ! एगिंदिय वेदिय तेइंदिय चरिंदिय पंचिदियोणं कयरे कयरेहिंतो अप्पा वा' - इत्यादि । टीकार्थ- गौतमस्वामी ने प्रभु से ऐसा पूछा है - हे भदन्त ! इन અપ બહુત્વનું કથન 'एएसिणं भंते ! एगि दिय वेइंद्रिय तेइंदिय चउरिंदिय पंचि दियाणं कयरे कयरेहिं तो आपा वा' धत्याहि ટીકા –ગૌતમસ્વામીએ પ્રભુશ્રીને એવુ· પૂછ્યું કે હે ભગવન્ ! આ એકે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy