SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ११५२ अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जवन्येनान्तर्मुहूम् उत्कर्षेणाऽनन्तं 'कालो वनरपतिकालः, एवं यावत् पञ्चेन्द्रियाऽपर्याप्तकस्येति । 'पज्जत्तगाणं वि ' एवं चेव' पर्याप्तकानामपि एवमेव आलापक एवम् - "एगिंदियपज्जतगस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुतं उक्को सेणं अणतं कालं वणस्सकालो, एवं जाव पंचिंदियपज्जत्तगस्स' एकेन्द्रियपर्याप्तकस्य खल भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येनाऽन्तर्मुहूर्तम् उत्कर्षेण द्वे सागरोपमसहस्रे संख्येयवर्षाभ्यधिके, द्वीन्द्रियपर्याप्तकस्य खलु भदन्त ! अन्तरं कालतः क्रियच्चिरं भवति ? गौतम । जघन्येनान्तर्मुहूर्तम् उत्कर्पेणाऽनन्तं कालो वनस्पतिकालः, एवं यावत् पञ्चेन्द्रियपर्याप्तकरयापि इति ॥ सू० १२६ ॥ एकेन्द्रियादीनां पारस्परिकमल्पबहुलमाह " मूलम् - एएसि णं भंते! एगिंदिय बेइंदिय तेइंदिय चउ - रिंदिय पंचिंदियाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा । सव्वत्थोवा पंचिंदिया घउरिंदिया विसेसाहिया तेइंदिया विसेसाहिया वेइंदिया विसेसाहिया एगिंदिया अनंतगुणा । एवमपजत्तगाणं सव्वत्थोवा उत्कृष्ट से वनस्पति काल प्रमाण अनंतकाल का पडता है इसी तरह से अपर्याप्त पञ्चेन्द्रिय की पर्याय को छोडने पर पुनः उसकी प्राप्ति करने में अन्तर जानना चाहिये यहाँ आलाप प्रकार ऐसा है - 'एगिं; दिय अपज्जन्तस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! - जपणेणं अंतोन्तं उफोसेणं दो सागरोवमसहस्साई संखेज्जवासमहियाई बेइंदिय अपज्जन्त्तस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहणेणं अंतोमुहृत्तं उक्कोसेणं अनंतं कालं वणस्सइ कालो एवं जाव पंचिदिय अपज्जत्तस्स' ॥१२०॥ અંતર એક અંતર્મુહૂત'નું છે, અને ઉત્કૃષ્ટથી અંતર વનસ્પતિ કાલ પ્રમાણુ અનંતકાળનુ થાય છે. એજ પ્રમાણે અપર્યાપ્તક પંચેન્દ્રિયના પર્યાયને છેડવાથી ફરીથી તેને પ્રાપ્ત કરવામાં તેનું અંતર સમજી લેવું. તેના આલાપના પ્રકાર या प्रमाणे छे. - 'एगिंदिय अपज्जत्तस्स णं भते । अंतर कालओ केवचिचर होई गोयमा ! जहणेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमाई संखेज्जवासमभाहियाई वेइंदिय अपज्जत्तस्स णं भंते ! अंतर कालओ केवच्चिर होइ गोयमा ! जहणणं अंतोमुहुत्तं उक्कोसेणं अर्णतं कालं वणस्सइ कालो एवं जाव पंचि दिय अपज्जत्तस्स' ॥ सू. १२० ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy