SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 1 जी चाभिगम स फलहरियस्स वहुपडिपुणाओ' अत्र तृतीयार्थे पष्ठी बहुवचने चैकवचनं प्राकृतत्वात्, नानाविधैः अनेकप्रकारैः हरितप.लै: 'फलहरियस्स' इत्यत्र विशेषणस्य हरितशब्दस्य परनिपातः प्राकृतत्वात् बहुप्रभूतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि जलानि फलानिवा किन्तु तथारूपाः शाश्वतभावमुपगताः पृथिवीपरि - णामा स्तत उपमानमिति । 'सम्बरयणामईओ जाव पडिख्वाओं सर्वरत्नमय्यरताः पात्र्यः अच्छा: इलक्ष्णाः कण्हाः घृष्टाः सृष्टाः निरजस्का: निर्मलाः निप्पङ्का निष्कंकटच्छायाः सप्रभाः सोद्योताः समरीचिकाः दर्शनीयाः प्रासादीयाः अभिरूपाः प्रतिरूपाः 'महया महया गोकलिंजगचक समाणा पद्मत्ता समणाउसो' महता महता - अतिशयेन महत्यः गोकल्जिक चक्ररूमानाः प्रज्ञप्ताः - कथिताः हे श्रमण ! हे आयुष्मन् ! । तेसि णं तोरणाणं पुरओ दो दो सुपरट्टगा पद्मत्ता' तेषां खलु तोरणानां पुरतोऽग्रे द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्रज्ञप्तौ कथितौ 'तेणं सुपट्टगा णाणाविह पंचवण्ण पसाहणगर्भडविरचिया' ते खलु सुप्रतिष्ठका:आधारविशेषाः नानाविधपश्चवर्णप्रसाधनकभाण्डविरचिताः, 'सव्वोसधिपडि वर्णोंवाले हरे २ फलों से भरी हुई जैसी प्रतीत होती है तात्पर्य कहने का ऐसा है कि इन पोत्रियों में न जलभरा है और न हरे २ फल भरे हुए है किन्तु पृथिवी पुद्गल ही शाश्वतरूप से इसी तरह के परिणाम से परिणत हुए है 'सव्वरयणामइओ जाव पडिवाओ' ये पानियां सर्वात्मना रत्नमय है, और अच्छ आदि से लेकर प्रतिरूपतक के विशेषणों वाली है । 'महया महया गोकलिंजगसमाणा पन्नत्ता समणाउसो' अतः ये भी ऐसी ही प्रतीत होती है जैसे मानो रथके दो विशाल पहिये हों । 'तेसि णं तोरणाणं पुरओ दो दो सुपइट्टगा पन्नन्ता' उन तोरणों के आगे दो दो सुप्रतिष्ठक आधारविशेष - कहे गये हैं । 'तेणं सुपट्टा णाणाविह पंचवण्ण पसाहणगभंडविरचिया' ये सुप्रतिલીલા લીલા ફળેાથી ભરેલી હેાય તેમ જણાય છે. કહેવાનુ તાત્પર્ય એવું છે કે એ પાત્રિયામાં નથી પાણી ભરેલ કે નથી લીલા લીલા ફળે ભરેલા પરંતુ પૃથ્વી પુદ્ગલેાજ શાશ્વત રીતે આ રીતના પરિણામથી પરિણત થયેલા છે. 'सव्वरयणामइयो जाव पडिवाओ' से आत्रियो सर्वात्मना रत्नमय छे. अने स्वच्छ विगेरेथी बहने प्रतिय सुधीना विशेषशेो वाणी छे. 'महया महया गोकलिंजगसमाणा पन्नत्ता समणाउसो' तेथी से ग्रेवी भगाय हे लगे रथना में विशाल पैडा न होय 'तेसिं णं तोरणा णं पुरओ दो दो सुपइट्ठगा पन्नत्ता' मे तोरणोनी भागण मम्मे सुप्रतिष्ठ-आधार विशेष उस छे. 'तेणं सुपडुगा णाणाविहपंचवण्णपसाहणगर्भंडविरचिया' मे सुप्रतिष्ठ। मनेद
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy