SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू.१२४ सौधर्मेशानादि देवानां विभूषादिनि० १११३ वैक्रियशरीराः ताः खलु सुवर्णशब्दाः सुवर्णशब्दान्वितानि वस्त्राणि प्रवरपरिहिताचन्द्राननाचन्द्रविला शिन्यचन्द्रार्ध समललाटाः शृङ्गारागारचारुवेषाः संगत यावत् प्रासादिकाः यावत्प्रतिरूपाः, तत्र खलु या अवैक्रियशरीरास्ताः खलु आभरणवसनरहिताः प्रकृतिस्थाः विभूषया प्रज्ञप्ताः, शेषेषु देवा देव्यो न सन्ति यावदच्युतः । ग्रैवेयकादेवाः कीदृशाः विभूषया प्रज्ञप्ताः ? गौतम ! आभरणवस्त्ररहिताः एवं देव्यो न सन्ति भणितव्यम् । प्रकृतिस्था विभूषया प्रज्ञप्ताः एवमनुत्तरा अपि । सौधर्मेशानेषु देवाः कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति ? गौतम ! इष्टान् शब्दान्, इष्टानि रूपाणि यावत्स्पर्शान् एवं यावद् ग्रैवेयकाः, अनुत्तरोपपातिकानाम् अनुत्तराः शब्दाः यावदनुत्तराः स्पर्शाः, स्थितिः सर्वेषां भणितव्या । देवि तयापि - अनन्तरं च्यवन्ति च्यवित्वा ये यत्र गच्छन्ति तद्भणितव्यम् स्व० ॥ १२३॥ टीका- 'सोहम्मीसाणा देवा केरिसया विभूसया पचता ? गोयमा ! दुविधा पन्नता तं जहा - वेउच्चियसरीरा य - अवेउव्वियसरीरा य' सौधर्मेशान देवा विभूषया कीदृशाः प्रज्ञताः ? गौतम ? द्विविधाः प्रज्ञप्ताः तद्यथा- - वैक्रियशरीराsवैशिरीराश्च 'तत्थ णं जे ते वेउब्वियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जीवेमाणा पभासेमाणा जाव पडिख्वा' तत्र द्वयोर्मध्ये ये ते खलु वैक्रियशरीरास्ते हारविराजितवक्षसो वरकुण्डलधराः वरमाला मौलिमुकुटा दिव्यव 'सोहम्मीणा देवा केरिसया विभूसाए पण्णत्ता' ३० । टीकार्य अब गौतम ने प्रभु से ऐसा पूछा है - है भदन्त ! सौधर्म और ईशान देवों के शरीर विभूषा से कैसे लगते हैं? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! दुविहा पण्णत्ता' हे गौतम ! इनके शरीर दो प्रकार के होते हैं 'तं जहा' जैसे 'वेडव्वियसरीरा य अवेडव्विय सरीरा य' एक वैक्रिय शरीर और दूसरा अवैक्रिय शरीर 'तत्थ णं जे ते वेडब्बियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जोवेमाणा भासेमाणो जाव पडिरुवा' इनमें जो वैक्रिय शरीर होता है 'सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता' त्यिाहि ટીકા –હવે ગૌતમસ્વામી પ્રભુશ્રીને એવું પૂછે છે કે હે ભગવન્ ! સૌધર્મ અને ઇશાન દેવાના શરીર વિભૂષાથી કેવા લાગે છે? આ પ્રશ્નના ઉત્ત२मां अनुश्री हे छे - 'गोयमा । दुविहा पण्णत्ता' हे गौतम! तेभना शरीर मे प्रारना होय छे. 'तं जहा ' प्रेम 'वेडव्वियसरीराय अवेडव्वियसरीराय' मे वैडिय शरीर भने भीन्नु सवैडिय शरीर 'तत्थ णं जे ते वेडव्विय सरीरा हारविराइवच्छ जाव दसदिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा' जी० १४०
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy