SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ ११०६ जीवाभिगम 9 समवहन्यते समवनिष्यन्ते, प्रयोजनाभावात् प्रकृत्योपशान्तत्वाच इति एवमनु'तरोपपातिकानामपि वाच्यम् । 'सोहम्मीसाणदेवा केरिसय ग्वधपिवास' सौधर्मेशान कल्पयोः देवाः खलु भदन्त ! कीदृशं क्षुच पिपासा च क्षुत्पिपासं-बुभुक्षां पिपासां - पानेच्छाम्, 'पच्चणुग्भवमाणा - विहरंति' प्रत्यनुभवन्तो विहरन्ति - इति प्रश्नः ? भगवानाह - 'गोयमा ! नत्थि खुधपिवासं पच्चणुभवमाणा विहरंति' हे गौतम ! तेषां नास्त्येपा शङ्का यत्- क्षुत्पिपासं प्रत्यनुभवन्तस्ते विहरन्ति आसते । 'जाव अणुत्तरोववाइया' एवं यावदनुत्तरोपपातिकाः । 'सोहम्मीसाणेसु णं भंते 1 कप्पे देवा एगतं पभू विउवित्तए' सौधर्मेशानकल्पयोर्देवाः खलु भदन्त ! एकत्वम् - एकरूपं विकुर्वितुं प्रभवः सामर्थ्यवन्तः किम् ? 'पुहुतं पभू विउवित्तए' पृथक्त्वं वरूपाणि विकुर्वितुं प्रभवः किम् ? भगवानाह - ' देता पभू' हन्त ! - तिक देवों के भी ये ही तीन समुद्घात होते हैं 'सोहम्मीसाण देवा केरिसयं खुधपिवासं पच्चणुग्भवमाणा विहरंति' हे भदन्त ! सौधर्म और ईशान के देव कैसी क्षुधा और पिपासा का अनुभव करते हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा । नत्थि खुधा पिवासं पच्चणुभवमाणा विहरंति जाव अणुत्तरोववातिया' हे गौतम! सौधर्म . और ईशान के देव क्षुधा और पिपासा का अनुभव नहीं करते हैं इसी तरह से सनत्कुमार से लेकर अनुत्तरोपपातिक तक के देव भी होते हैं - उन्हें भी क्षुधा और पिपासा की बाधा नहीं होती है 'सोहमीसाणे णं भंते! कप्पेसु देवा एगतं पभू विव्वित्तए पुहुत्तं पभू त्ति' हे भदन्त ! सौधर्म और ईशान के देव क्या एकरूप की विकुर्वणा करने के लिये समर्थ है या अनेक रूपों की विकुर्वणा करने ચેવ ળ' ઇત્યાદિ સૂત્રપાઠ દ્વારા આગળ સ્પષ્ટ કરવામાં આવશે. અનુત્તરે પપાતિક देवाने यात्रु मानव समुद्घाती होय छे. 'सोहम्मीसाण देवा केरिसयं खुध पिवास' पच्चणुभवमाणा विहरंति' हे लगवन् सौधर्म भने ईशान उपना દેવા કેવા પ્રકારની ક્ષુધા—ભૂખ અને પિપાસા–તરસના અનુભવ કરે છે? આ प्रश्नना उत्तरभां प्रभुश्री हे छे ! - 'गोयमा । नत्थि खुधा पिवास पच्चणुभवमाणा विह ंति जाव -अणुत्तरोवरवातिया' हे गौतम । सौधर्म भने ईशान मुहयना દેવા ક્ષુધા અને પિપાસાના અનુભવ કરતા નથી. એજ પ્રમાણે સનત્કૃમારથી લઈને અનુત્તરપપતિક સુધીના દેવા પણ ભૂખ તરસ રહિત હાય છે. अर्थात् तेमाने लूम तरस पीडा उश्ती नथी. 'सोहम्मीसाणेसु णं भ'ते कप्पेसु देवा एगत्तं पभू विउव्वित्तए' हे भगवन् । सौधर्म भने ईशान म्हयना हेवे। એક રૂપની વિધ્રુણા કરવાને સમ દા રારેક ૫૧ કુિ હાય હૈ ?
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy