SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ ११०४ जीवामिगमसूत्रे 3 क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्ति ? गौतम ! नास्ति श्रुत्पिपासं प्रत्यनुभवन्तो विहरन्ति यावदनुत्तरोपपातिकाः । सौधर्मेशानयोः खलु भदन्त ! कल्पयोर्देवा एकत्वं प्रभवो विकुर्वितुम् पृथक्त्वं प्रभवो विकुर्वितुम् इन्त । प्रभवः, एकत्वं विकुर्वन्तः एकेन्द्रियरूपं वा यावत्पञ्चेन्द्रियरूपं वा पृथक्त्वं त्रिकुर्वन्तः एकेन्द्रियरूपाणि वा यावत्पञ्चेन्द्रियरूपाणि वा तानि संख्येयान्यपि, असंख्येयान्यपि सदृशान्यपि, असदृशान्यपि संवद्धान्यपि, असंबद्धान्यपि रूपाणि विकुर्वन्ति विकुर्वित्वा (त्रिकुर्व्य) आत्मनो यादृच्छिकानि कार्याणि कुर्वन्ति यावदच्युतः, ग्रैवेयकानुतरोपपातिका देवाः किम् - एकत्वं प्रभवो विकुर्वितुं पृथक्त्वं प्रभवो विकुर्वितुम् ? गौतम ! एकत्वमपि पृथक्त्वमपि नैव खलु सम्पत्त्या विकुर्वितवन्तो विकुर्वन्तिविकुर्विष्यन्ति वा । सौधर्मेशान देवाः कीदृशं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ? गौतम ! मनोज्ञान् शब्दान् यावत् मनोज्ञान स्पर्शान् यावद्द्यैवेयकाः, अनुत्तरोपपातिका देवा अनुत्तरान् शब्दान् यावत्स्पर्शान् । सौधर्मेशानयोर्देवानां कीदृशीऋद्धिः प्रज्ञप्ताः ? गौतम ! महर्द्धिका महाद्युतिका यावन्महानुभागाः ऋद्ध्या प्रज्ञप्ताः, यावदच्युतः ग्रैवेयका अनुत्तराश्च सर्वे महर्द्धिका यावत्सर्वे महानुभागा अनिन्द्रा यावदहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन् ॥ सू० १२३ ॥ टीका- 'सोहम्मीसामु णं भंते ! देवाणं कति समुग्धाया पनता ? गोयमा ! पंचसमुग्धाया पद्मत्ता, तं जहा - वेयणासमुग्धा ए- कसायसमुग्धाए मारणंतियसमुग्याए - वेडव्वियसमुग्धाए - तेजसस मुग्धा ए' सौधर्म - इशाने च खलु कल्पे भदन्त ! स्थितिमतां देवानां कति २ समुदुघाताः प्रज्ञप्ताः सन्ति ? भगवानाह - गौतम ! पञ्चसमुद्घाताः प्रथिताः तद्यथा-वेदनासमुद्घातः १ कपायसमुद्घातः - २ मार 'सोहम्मीसाणेसु णं भंते ! देवाणं कह समुग्धाया पण्णत्ता' - ३० । टीकार्थ- अब गौतमने प्रभु से ऐसा पूछा है - हे भदन्त ! सौधर्म और ईशान देवों के कितने समुद्घात होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पंच समुग्धाया पण्णत्ता' हे गौतम ! पांच समुद्घात होते हैं । 'तं जहा ' जिनके नाम ये हैं 'वेयणासमुग्धाए, 'कसायसमुघा, मारणंतिय समुग्धाए, वेउनिय समुग्धाए, तेजससमुग्धाए' 'सोहम्मीसाणेसु णं भंते ! देवाणं कइ समुग्धाया पण्णत्ता' इत्याहि ટીકા હવે ગૌતમસ્વામી પ્રભુશ્રીને એવું પૂછે છે કે-હે ભગવન્ સૌધમ અને ઇશાન દેવાના કેટલા સમુદ્દાત હાય છે? આ પ્રશ્નના ઉત્તરમાં अलुश्री आडे छे - 'गोयमा । पंच समुग्धाया पण्णत्ता' हे गौतम । तेमानें यांय सभुद्धात वामां आवे छे. 'त' जहा' तेना नाभो या अभागे छे. 'वेयणा समुग्घा, कसायसमुग्धाए, मारणंतिय समुग्धाए, वेउब्वियसमुग्धाए,
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy