SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.. सु. १२२ अवधिक्षेत्रपरिमाणनिरूपणम् ११०१ भायाः पृथिव्या अधस्तनं चरमान्तं यावज्जानन्ति पश्यन्ति । 'उवरिमगेवेजगादेवा अहे जाव सत्तमाए पुढवीए हेटिल्ले चरिमंते' उपरितनौवेयकदेवा जघन्यतः सौधर्मेशानदेवा इव जानन्ति पश्यन्ति उत्कर्षतोऽधो यावत् सप्तम्यास्तमप्रभायाः पृथिव्या अधस्तनं चरमान्तं गवजानन्ति। 'अणुत्तरोववाइयदेवाणं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति' अनुत्तरोपपातिकाः खलु भदन्त ! देवा अवधिज्ञानेन कियत्प्रमाणक क्षेत्रं जानन्ति पश्यन्ति ? भगवानाह-'गोयमा ! संभिन्न लोगनालिं ओहिणा जाति पासंति' हे गौतम ! परिपूर्ण चतुर्दशरज्ज्वात्मिकां लोकनाडीमवधिज्ञानेन जानन्ति दर्शनेन पश्यन्ति । उक्तं च- "सक्कीसाणा पढमं दोच्चं च सणंकुमारमाहिंदा । तच्चं च बंभलंतक मुक्कसहस्सारग चउत्थि ॥१॥ आणय पाणय कप्पे देवा पासंति पंचमि पुढवि । तं चेव आरणाच्चुय ओहीनाणेणं पासंति ॥२॥ . . अवेयक देव और मध्यम अवेयक के देव छठवीं पृथिवी के अधस्तन चरमान्त तक जानते और देखते है 'उवरिमगेवेज्जगा देवा अहे जांच सत्तमाए पुढवीए हेहिल्ले चरिमंते' उपरिम अवेयक के देव ससमी पृथिवी के चरमान्त तक जानते हैं और देखते हैं । 'अणुत्तरोववाइय देवाणं भंते ! केवइयं खेत्तं ओहिणा जाणति पासंति' हे भदन्त ! अनुत्तरोपपातिक देव अपने अवधिज्ञान से कितने क्षेत्र को जानते और देखते हैं ? 'गोयमा ! संभिन्नं लोगनालिं' अनुत्तरोपपातिक देवे पूर्ण -चौदह राजू प्रमाण-इस लोक नाली को जानते हैं। उक्तंच 'सक्कीसाणा पढमं दोच्चं च सणंकुमार माहिंदा । तच्चं च बंभलंतक सुक्कसहस्सोरग चउत्थिं ॥१॥ વેયક દેવ અને મધ્યમ પ્રિવેકના દેવ છઠી પૃથ્વીના ચરમાન્ત પર્યત જાણે છે. भने हे छे. 'उवरिमगेवेज्जगा देवा अहे जाव सत्तमाए पुढवीए हेदिल्ले चरिमंते' रितन अवेयना हे सातमी पृथ्वीना ५२मान्त सुधी and छे. भने हे छे. 'अणुत्तरोववाइय देवाणं भंते ! केवइयं खेत्तं ओहिणा जाणति પતિ’ હે ભગવદ્ અનુત્તરપપાતિક દે પિતાના અવધિજ્ઞાનથી કેટલા ક્ષેત્રને नए छ भने हेणे छ ? 'गोयमा ! संलभिन्न लोगनालिं' अनुत्त५५ति हे। પૂર્ણ–ચૌદ રાજુ પ્રમાણ વાળા આ સમગ્ર લેકનાલીને જાણે છે. અને દેખે કહ્યું પણ છે કે सक्कीसाणा पढम दोच्चं च सणकुमारमाहिंदा । .तच्चं च बंभ लंतग, सुक्कसहस्सारग चउत्थी ॥ १ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy