SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र०३ उ. सू. १९२१ देवविमान पृथिव्या. बाहल्यादिकम् १०८३ रुत्सर्पिणीभिरपयिन्ते नैव खलु (तथापि ) अपहृता भवेयुः, इति ' जाव सहस्सारो' यावत् - सहस्रार एप क्रमः । 'आणतादिगेसु चउसु वि गेवेज्जेसु अनुत्तरेसु यसमए २ जाव केवइका लेणं अवहियासिया' आनतादि चतुर्षु ग्रैवेयकेषु-अनुतरोपपातिकेषु च समये २ अपह्रियमाणा देवाः कियता कालेनाऽपहृताः स्युः ? भगवानाह - 'गोयमा ! ते णं असंखेज्जा समए २ अवहीरमाणा २ पलिओ मस्स असंखेज्जइभागमेत्तेणं अवहीरंति - नो चेव णं अवहिया सिया' गौतम ! ते खलु आनतादिदेवाः असंख्येयाः (अतः समये २ एकैकापहा रेणाऽपहियमाणाः पल्योपमस्य सूक्ष्मस्याऽसंख्येयभागमात्रेण कालेनाऽपहियन्ते (किन्तु नैव खलु 'तथापि ' वि गेवेज्जेसु अणुत्तरेसु य समए २ जाव केवइएणं कालेणं अवहिया सिया ?' हे गौतम ! वे वहाँ से एक एक समय में एक एक प्रमाण में भी निकले जावे तो भी असंख्यात उत्सर्पिणी अवसर्पिणी काल भले ही समाप्त हो जावे पर वे वहां से पूरे नहीं निकाले जा सकते परन्तु ऐसा अभी तक हुआ नहीं है ऐसा यह कथन सहस्रार देवलोक तक ही किया गया जानना चाहिये हे भदन्त ! आनतोदि ' चार कल्पों में से, तथा नव ग्रैवेयकों में से और अनुत्तर विमानों में से एक एक समय में यदि एक २ देव निकाला -जावे तो कितने काल में वे देव वहां से पूरे निकाले जा सकते हैं ? उत्तर में प्रभु कहते हैं - 'गोयमा ! ते णं असंखेज्जा समए २ अवहीरमाणा २ पलिओ मस्त असंखेज्जइभागमेत्तेणं अवहीरंति' हे गौतम ! यदि वे देव वहाँ से एक २ समय में एक एक की मात्रा में निकाले जाते हैं तो पत्योपम के असंख्यातवें भाग के प्रमाण समय में वे पूरे वहां से निकाले जा सकते हैंત્યાંથી એક એક સમયમાં એક એકના પ્રમાણમાં પણ કહાડવામાં આવે તાં પણ અસંખ્યાત ઉત્સર્પિણી કાલ પણ ભલે ખાલી થઈ જાય પરંતુ તેઓ ત્યાંથી પૂરેપૂરા કહાડીને ખાલી કરી શકાય નહી. જો કે આ પ્રમાણે અત્યાર સુધી થયેલ નથી. આ પ્રમાણેનું આ કથન સહસ્રાર દેવલેાક સુધી જ કરવામાં આવે છે. તેમ સમજવું. હે ભગવન આનત વિગેરે . ચાર, કામાંથી તથા નવ ચૈવેયકામાંથી તથા અનુત્તર વિમાનામાંથી એક એક સમયમાં જો એક એક દેવ હાડવામાં આવે તે કેટલા સમયમાં એ દેવે ત્યાંથી પૂરેપૂરા महार अड्डाडी शकाय ? या प्रश्नना उत्तरमा प्रभुश्री हे छे - 'तेणं असंखेज्जा समए समए अवहीरमाणा पलिओवमस्स असंखेज्जइ भागमेत्तेण अवहीर 'ति' હે ગૌતમ ! જો તે દેવા ત્યાંથી એક એક સમયમાં એક એકના પ્રમાણુથી કહેાડવામાં આવે તે પચાપમના અસખ્યાતમા ભાગ પ્રમાણ સમયમાં ત્યાંથી
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy