SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१२१ देवविमानपथिव्याः वाहल्यादिकम् १०७१ नानि । तानि यावत्संख्येयविस्तृतानामसंख्येयविस्तृतानाञ्च - बाहल्येन भावात् न तु ततः परतः । तथाचाह-अनुत्तरविमानानि खलु भदन्त ! कियन्ति-आयामविष्कम्भेण परिक्षेपेण च प्रज्ञप्तानि ? भगवानाह-द्विविधानि प्रज्ञप्तानि तद्यथासंख्येयविस्तृतानि, असंख्येयविस्तृतानि च सर्वार्थसिद्धं संख्येयविस्तृतं शेपाणि असंख्येयविस्तृतानीति भावः, तत्र-सर्वार्थसिद्धम् यत्तत्संख्येयविस्तृतं तद् एकं योजनशतसहस्रमायामविष्कम्भेण त्रीणि योजनशतसहस्राणि-पोडशसहस्राणिद्वे शते-सप्तविंशत्यधिक योजननां क्रोशत्रिकमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि एकमर्धाशुलं परिक्षेपेण । तत्र-यानि तानि असंख्येयविस्तृतानि तान्यसंख्येयानि योजनसहस्राणि आयामविष्कम्भेणाऽसंख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि । ___ संप्रति वर्णप्रतिपादनम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा कइ वण्णा पन्नत्ता? गोयमा ! पंचवण्णा पण्णत्ता तं जहा-किण्हा-नीला-लोहिया-हालिद्दाचौडाई वाला है और बाकी के चार विमान असंख्यात हजार योजन की लम्बाई चौडाई वाले हैं। यहां संख्यात हजार योजन का विस्तार वाला विमान एक लाख योजन की लम्बाई चौडाई वाला है और इसका परिक्षेप तीन लाख सोलह हजार दो सौ सत्ताईस योजन तथा २८ धनुष १३॥ अंशुल का है और जो असंख्यात हजार योजन के विस्तार वाले विमान है उनका परिक्षेप भी असंख्यात हजार योजन का ही है 'सोहम्मीसाणेसु णं मंते ! विमाणा कति वण्णा पन्नत्ता' हे भदन्त ! सौधर्म और ईशान कल्प में जो विमान हैं वे कितने वर्ण वाले कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पंचवण्णा पण्णत्ता' हे गौतम ! सौधर्म ईशान के लिमान पांच वर्णों वाले कहे વાળું છે. અને બાકીના ચાર વિમાન અસંખ્યાત હજાર જનની લંબાઈ પહોળાઈ વાળા છે. અહીંયાં સંગ્યાત હજાર એજનના વિસ્તારવાળા વિમાન એક લાખ એજનની લંબાઈ પહોળાઈ વાળા છે. અને તેને પરિક્ષેપ ત્રણ લાખ સોળ હજાર બસે સત્યાવીસ જન તથા ૨૮ અઠયાવીસ ધનુષ ૧૩ સાડા તેર આંગળને છે. અને જે અસંખ્યાત હજાર એજનના વિસ્તારવાળા વિમાન छे. तेन परिक्ष५ पशु मसण्यात २ योगनना छे. 'सोहम्मीसाणेसु णं भते ! विमाणा कतिवण्णा पण्णत्ता' लगवन् । सौधम मन शान ४८५मा જ વિમાને છે. તે કેટલા વર્ણવાળા કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री ४ छ -'गोयमा ! पंचवण्णा पण्णत्ता' गौतम ! सौधम शानना पभान पांय पणे वा वामां आवे छे, 'तं जहा' रेभडे-'किण्हा'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy