SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ १०६४ जीवामिगमसूत्र जोयणसयाई उई उच्चत्तेणं' अनुत्तरविमानानि खलु एकादशयोजनशतानि ऊर्ध्वमुच्चस्त्वेन । सर्वत्राणि विमानानि वाहल्योच्चत्वमीलनेन द्वात्रिंशद्योजनशतानि उपर्युपरि वाह्य मु(हल्यहातिवदु) चैस्त्वस्य वृद्धिभावात् । उक्तञ्च--- 'सत्तावीससयाई आदिमकप्पेसु पुढवी वाहल्लं । एक्केकहाणि सेसे दुदुगे य दुगे चउक्के य ॥१॥ पंच स उच्चत्तेणं आदिमकप्पेसु होति य विमाणा । एक्कैक बुद्धि सेसे दुदुगे य दुगे चउक्के य ॥२ । गेवेज्जणुत्तरेस एसेव कमो उ हाणि वुड्डीए । एक्केक्कंमि विमाणा दोनि वि मिलिया उ बत्तीसं ॥३॥ छाया-सप्तविंशतिः शतानि आद्यकल्पयोः पृथिवी वाहल्यम् । एकैकहानिः शेषेषु द्वयोर्द्वयोर्द्वयोश्चतुष्के च ॥१॥ ऊर्बोच्चत्वेन पञ्चशतानि आधकल्पयो भवन्ति विमानानि । एकैकवृद्धिः शेषेषु द्वयोर्द्वयोश्च द्विके चतुष्के च ॥२॥ विमानों की ऊंचाई ११ सौ योजन की है इस तरह सर्वत्र पाहल्य और उच्चत्ता के मिलाने से ३०० योजन होते हैं क्योंकि ऊपर में जैसी २ मोटाई की हानि होती गई है वैसी २ वहां ऊंचाई की वृद्धि होती है उक्तं च 'सत्तावीससयाई आदिमकप्पेसु पुढविवाहल्लं, एक्केक्कहाणि सेसे दुद्गे य दुगे चउक्के य ॥१॥ पंच स उच्चत्तेणं आदिमकप्पेसु होति य विमाणा, एक्केकवुड़ि सेसे दुदगे य दुगे चउक्के य ॥२॥ गेवेजणुत्तरेसु एसेव कमोउ हाणि चुडीए, एक्केक्कमि विमाणा दोन्नि वि मिलियाउ बत्तीसं ॥३॥ જનની છે. આ રીતે બધે બાહલ્ય અને ઉચ્ચત્વને મેળવવાથી ૩૦૦ ત્રણ યોજન થાય છે. કેમકે–ઉપરમાં જેમ જેમ મોટાઈની ન્યૂનતા થતી ગઈ છે. એ એ પ્રમાણે ત્યાં ઉંચાઈને વધારે થયેલ છે. કહ્યું પણ છે કે 'सत्तावीससयाई आदिमकापेसु पुढवी ब हल्लं । एकेक्कहाणि सेसं दुदुगे य दुगे चउक्केय ॥ १ ॥ . पंच स उच्चत्तेणं आदि कप्पेसु होति य विमाणा ।। एक्केक वुढि सेसे दु दुगेय दुगे चउक्के य ॥ २ ॥ गेवेजणुत्तरेसु एसेव कमो उ हाणि वुड्ढीए । एक्केकमि विमाणो दोन्नि वि मिलियाउ बत्तीसं ॥ ३ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy