SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे आमेलकयमलयुगलवर्त्य भ्युजतपीनरतिदसंस्थितपयोधराः रक्तापाङ्गाः असितकेश्यः मृदुबिसदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः ईपदशोकवरपादपसमुत्थिताः वामहस्तगृहीताग्रशाखाः ईपदर्धाक्षिकटाक्षविद्धैर्मुष्णन्त्य इव चक्षुर्लोकनलेशैः अन्योन्यं खेदयन्त्य इव पृथिवी परिणामाः शाश्वत भावमुपगताश्चन्द्रानना चन्द्रविलासिन्यः चन्द्रार्धसमललाटाः चन्द्राधिकसौम्यदर्शनाः उल्केवोद्योतमानाः विद्युदवनमरीचि दीव्यत्सूर्यतेजोऽधिकतरस निकाशाः शृङ्गाराकारचा रुवेशाः प्रासादीयाः तेजसा अतीवातीवोपशोभमाना उपशोभमानाः तिष्ठन्तीतिच्छाया, एतत्प्रकरणस्य व्याख्यानं पूर्ववदेवात्रापि ज्ञातव्यम् इति ॥ "तेसि णं तोरणाणं पुरओ दो दो णागदंताओ पन्नताओ' तेषां खलु तोरणानां पुरतोऽग्रे द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ - कथितौ 'तेणं णागदंतगा' ते खलु नागदन्तकाः 'त्ताजालंतरुसिया तहेब' मुक्ताजालान्तरोत्सृता स्तथैवपूर्ववदेव तथाहि - 'मुत्ताजालतरुसिय हेमजाल गवक्खजालखिखिणी घंटाजाल परिक्खित्ता अन्युग्गया अभिणिसिद्धा तिरियं सुसंपग्गहिया अहे पण्णग्गद्धरूवा पण्णगद्धसंठाणसंठिया सव्वरयणामया अच्छा जाव पडिख्वा महया महया गयदंतसमाणा पश्नत्ता समणाउसो !' 'ते खलु नागदन्तकाः मुक्ताजालान्तरोत्त हेमजालगवाक्ष जालकिंकिणी घंटाजालपरिक्षिप्ताः अभ्युद्गताः अभिनिस्सृष्टास्तिर्यक् सुपरिगृहीताः अत्रः पन्नगार्धरूपाः पन्नगार्धसंस्थानसंस्थिताः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः महता महता गजदन्तसमानाः प्रज्ञप्ता श्रमणा 'तेसिणं तोरणाणं पुरओ दो दो नागदनाओ पण्णत्ताओ' इन तोरणों के आगे दो दो नागदन्त-खूटियां कही गई है 'तेणं णागदंतगा मुत्ताजालतरूसिया तहेव' इस विषय के वर्णन में पाठ इस प्रकार से है 'मुत्ताजालतरुसिय हेमजालगवक्खजाल खिखिणीघंटाजालपरिक्वित्ता असुग्णया अभिणिसिहा, तिरियं सुसंपरिग्गहिया, अहे पन्नगहरुवा, पण्णगठाणसंठिया, सव्वरयणान्या अच्छा जाव पडिरुवा४ महया २ गयदंतसमाणा पण्णत्ता समणाउसो' इन पदों की चिट्ठति' मा उपरना पाउना पहोनी व्याण्या पहेला रवामां भावी गयेस छे. 'तेसि णं तोरणाणं पुरओ दो दो णागदंताओ पण्णत्ताओ' मे तोरशनी भागण मम्मे नागढ ंत-भूटिया हे छे. 'ते णं णागतगा मुत्ताजालंतरुसिया तहेव' या संमंधना वर्णुनना पाठ मा प्रमाणे छे. 'मुत्ताजालंतरुसियहेमजालगवक्ख जालखिंखिणीघंटाजालपरिक्खित्ता अभुगया अभिणिसिट्टा तिरियं सुसंपरिग्गहिया अहे पण्णगद्धवा पण्णगद्धसंठाणसंठिया सव्वरयणामया अच्छा जाव पडिरूवा ४ महया महया गयतसमाणा पण्णत्ता समणाउसो' मा पहोनी पडेसां व्याभ्या
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy