SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र वा' 'तानि खलु तोरणाणि नानामणिमयस्तम्भेषु उपनिविष्टसन्निविष्टानि विविधमुक्तान्तरोपचितानि विविधतारारूपोपचितानि ईहामृगवृपभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि स्तम्भोद्गतवज्रवेदिकापरिगताभिरामाणि विद्याधरयमलयुगलयन्त्रयुक्तानीव अर्चिःसहसमालीनि दीप्यमानानि देदीप्यमानानि चक्षुर्लोकनलेसानि शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयानि४ । तेषां खलु तोरणानामुपरि यहनि अष्टमङ्गलकानि प्रज्ञप्तानि स्वस्तिकश्रीवत्रानन्दिकावर्त वर्द्धमानभद्रासनकलशमत्स्य दर्पणानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि यावत् प्रतिरूपाणि ॥ तेषां खलु तोरणानामुपरि बहवः कृष्णचामरध्वजाः नीलचामरध्वजाः लोहितचामरध्वजाः हारिद्रचामरध्वजाः शुक्लचामरध्वजा अच्छाः उलक्ष्णाः रूप्यपट्टाः वनदण्डाः जलजामलगन्धिकाः सुरूपाः प्रासादीयाः४। तेषां खलु तोरणानामुपरि वहनि छत्रातिच्छत्राणि पताकातिपताकानि घण्टायुगलानि चामरयुगलानि, उत्पलहस्तकाः पद्महस्तकाः नलिनहस्तकाः वहवः मुभगहस्तकाः बहवः सौगन्धिकहस्तकाः बहवः पुण्डरीकहस्तकाः बहवः शतपत्रहस्तकाः सहस्रपत्रहन्तकाः सर्वरत्नमयाः अच्छाः यावत्प्रतिरूपा इतिच्छाया, एतस्य प्रकरणस्य यावत्पदग्राह्यस्य व्याख्यानं वनपण्डीय वापीवर्णनप्रकरणे कृतं तद्वदेव इहापि ज्ञातव्यम्, विस्तरभयान्नेह व्याख्यायते इति ॥ ___ 'तेसि णं तोरणाणं पुरओ' तेपां खलु तोरणानां पुरतोऽग्रिमभागे 'दो दो सालभंजियाओ पन्नत्ताओ' हे हे शालभञ्जिके-पुत्तलिके प्रज्ञप्ते-कथिते 'जहेब णं हेट्ठा तहेब' यथैव खलु अधस्ताद वापी वर्णने यथाकृतं तथैवात्रापि कर्तव्यम् तथाहि उप्पलहत्थया जाव सथलहस्सपत्तहत्थया सव्वरयणामया अच्छा जाव पडिरूवा' इस पाठ में आगतपदों की व्याख्या स्पष्ट है 'तेसिणं तोरणाणं पुरओ' इन तोरणों के अग्रभाग में-आगे के भाग में 'दो दो सालिभंजियाओ पन्नत्ताओ' दो दो शालभंजिकाएं कही गई है 'जहेच णं हेहा तहेव' वापी के वर्णन में जैसा इनका वर्णन किया गया है वैसा ही वर्णन इनका यहां पर भी कर लेना चाहिये वह बहवे छत्ताइछत्ता पडागाइपडागा घटाजुयला चामरजुयला उपलहत्यया जाव सयसहरसपत्तहत्यया सव्वरयणामया अच्छा जाव पडिख्वा' मा पा8i मायक्ष पहानी व्याच्या स्पष्ट छे. 'तेसि णं तोरणाणं पुरओ' मे तणना न्मभागमा 'दो दो सालभंजियाओ पन्नत्ताओ' ये AADमा-पुतणीया ४स छे. 'जहेव णं हेवा तहेव' पावना वनमा २ प्रभारी मा शासन પુતળીનું વર્ણન કરેલ છે એજ રીતનું વર્ણન અહિંયા પણ કરવું જોઈએ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy