SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ११९ शक्रादिदेवानां परिषदादिनि० १०३५ चत्वारि विमानशतसहस्राणि चत्वारोऽवतंसका:-अशोकावतंसकः, सप्तपर्णावतंसका, चम्पकावतंसाः, चूतावतंसकः, सध्ये ब्रह्मलोकावतंसकः, आधिपत्येचतुर्णी विमानावासशतसहस्राणां पष्टिः सामानिकसहस्राणां चतुर्णां च षष्ठीनामात्मरक्षकदेवसहस्राणाम् । तिसृषु पर्पत्सु मध्ये समिताभ्यन्तरिकायाम्-'अभितरियाए चत्तारि देवसाहस्सीओ मज्झिमियाए छ देवसाहस्सोऔ बाहिरियाए अट्ठदेवसाहस्सीओ' आभ्यन्तरिकायां चत्वारि देवसहस्राणि मध्यमिकायां चण्डायां षड्देवसहस्राणि बाह्यायां जातायामष्टौ देवसहस्राणि प्रज्ञप्तानि । 'देवाणं ठिईअभितरियाए परिसाए अद्धणवमाई सागरोवमाइपंच य पलिओवमाई मज्झिमियाए अद्धनवमाईचत्तारि पलिओवमाई, बाहिरियाए अद्धणवमाई सागरोवइंगाल की-जलती हुई अग्नि की जैसी इसकी प्रभा है इत्यादि विशेषणों से पूर्व के कल्पों की तरह इसका भी वर्णन किया गया जानना चाहिये यहां पर चार लाख विमान है और चार विमानावतंसक हैं उन के नाम अशोकावतंसक, सप्तपर्णावतंसक, चम्पकावतंसक और चूतावतंसक हैं इनके बीच में ब्रह्मलोकावतंसक है यहां पूर्वोक्त ही नाम वाली तीन परिषदा हैं आभ्यन्तर परिषदा में चार हजार देव हैं, मध्यपरिषदा में ६ हजार देव हैं बाह्यपरिषदा में ८ हजार देव हैं। 'देवाणं ठिती' देवों की स्थिति इस प्रकार से है-'अभितरियाए अद्ध णवमाई सागरोवमाइपंच य पलिओवमाई', मज्झिमियाए परिसाए अद्धनवमाईचत्तारि पलिओवखाई बाहिरियाए अद्धनवमाई सागरोवमाईतिणि य पलिओवमाई' आभ्यन्तर परिषदा के देवों પૂર્ણ ચંદ્રમાના જેવું તેમનું સંસ્થાન છે અંગારાની પ્રદીપ્ત થયેલ અગ્નિના જેવી તેની પ્રભા છે. વિગેરે પ્રકારના વિશેષણો પહેલા કલ્પના કથન પ્રમાણે આનું વર્ણન પણ કરી લેવું. આ ક૫માં ચાર લાખ વિમાને છે. અને ચાર વિમાનાવર્તસકે છે. તે વિમાનાવતંસના નામે અશેકાવતંસક સાપણું વિસક, ચંપકાવતંસક, અને આમ્રાવતુંસક છે. આ અવતંસકેની વચમાં બ્રહ્મકાવતુંસક છે. આમાં પહેલા કહેવામાં આવેલ નામેવાળી ત્રણ પરિષદાઓ છે. તે પૈકી આયત્તર પરિષદામાં ચાર હજાર દેવો છે. મધ્યમાં પરિ"દામાં ૬ છ હજાર દેવો છે. બાહ્ય પરિષદામાં ૮ આઠ હજાર દેવો છે. 'देवाणं ठिती' हेवोनी स्थिति मा प्रभारी छ.-'अभितरियाए अद्धणवमाई सागरोवमाई पंचय पलिओवमाई मज्झिमियाए परिसाए अद्ध नवमाइं चत्तारि पलिओवमाई बाहिरियाए अद्धणवमाई सागरोवमाई तिण्णिय पलिओवमाई'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy