SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र जालपरिगतानि अष्टसहस्रवरवाश्चनशलाकानि, दर्दग्मलय मुगन्धि सर्वत् सुरभिशीतलच्छायानि मङ्गलभत्तिचित्राणि चन्द्राकारोपमवृत्तानि । तेषां खलु तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि खलु चामराणि चन्द्रप्रभवनवेड्यं नानामणि रत्नखचितदण्डानि नानामणिकनकरत्नविमलमहार्घतपनज्वलविचित्रदण्डानि चिल्लिकानि शंखकुन्ददकरजोऽमृतमथितफेनपुञ्जान्नकाशानि सूक्ष्मरजत दीर्घवालानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपाणि । तेषां खलु तोरणानां पुरतो द्वौ द्वौ तैलसमुद्को कोष्ठसमुद्को पत्रसमुद्रको चूत (आम्र) समुद्गको तगरसमुद्रको एलासमुद्रको हरितालसमुद्को हिशुलकसमुद्को मनःशिलासमुद्गको अञ्जनसमुद्रको सर्वरत्नमया अच्छा यावत् प्रतिरूपाः ।।सू५७॥ ___टीका-विजयस्स णं दारस्स' विजयस्य खलु द्वारस्य 'उभयो पार्सि' उभयोः पार्श्वयोः 'दुहओ णिसीहियाए' द्विधातो-द्विप्रकारायाम्-नैपेधिक्याम् 'दो दो तोरणा पन्नत्ता' द्वे द्वे तोरणे प्रज्ञप्ते-कथिते 'तेणं तोरणा' तानि खलु तोरणानि 'णाणामणिमया तहेव जाव अट्ट मंगलगाय' नाना-अनेक प्रकारकमणिमयानि तथैव यावत् अष्टमङ्गलकानि च 'छत्ताइच्छत्ता' छत्रातिच्छत्राणि अत्र यावत्पदेन पूर्ववणिततोरणप्रकरणमनुसन्धेयम्, तथाहि-'तेणं तोरणा णाणामणिमय 'विजयस्स णं दारस्स उभयो पासिं दुहओ णिसीहियाए' इत्यादि। टीकार्थ-विजयद्वार की दोनों ओर जो दो नैषेधिकी है, उन पर 'दो दो तोरणा पन्नत्ता' दो दो तोरण कहे गये हैं । 'तेणं तोरणा' ये तोरण 'णाणामणिमया' अनेक प्रकार की मणियों के बने हुए हैं। 'तहेव जाव अट्ठमंगलगाय' छन्तातिछत्ता इन तोरणों के सम्बन्धका वर्णन उसी तरह से यावत् ये छत्रातिछत्र तक के आठ२ मंगलद्रव्य वाले हैं यहां यावत् शब्द से यह समझाया गया है कि पूर्ववर्णित तोरणका प्रकरण यहां इनके वर्णन में ग्रहण कर लेना चाहिये वह पूर्ववर्णित तोरण प्रकरण इस प्रकार से हैं-'तेणं तोरणा णाणामणि 'विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए' त्याल ટીકાથ–વિજ્યદ્વારની બંને બાજુ જે બે નૈધિકીયે છે, તેના પર “ दो तोरगा पण्णत्ता' ने तोरणे। पाभा मावस छ. 'तेणं तोरणा से तोरण। 'णाणामणिमया' मने प्रा२नी भणियोथी मनावट छ. 'तहेव जाव अट्ठ मंगलगाय छत्तातिछत्ता' मा तारण समधी वन से शत छ रे वन થાવત્ છત્રાતિછત્ર સુધીના આઠ આઠ મંગલ દ્રવ્યવાળા છે. અહિં યાવત્ શબ્દથી એ સમજાવવામાં આવેલ છે કે પહેલાં વર્ણવેલ તેરણનું પ્રકરણ અહિયાં પણ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy