SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ प्रमेगद्योतिका टीका प्र.३ उ.३ सू.११७ वैमानिकदेवविमानस्थलनिरूपणम् १०११ टोका-'कहि णं भंते ! वेमाणियाणं देवाणं विमाणा पन्नत्ता ? कहिणं भंते ! वेमाणिया देवा परिवसंति' कुत्र खलु भदन्त ! वैमानिकानां देवानां विमानानि संस्थितानि सन्ति ? कुत्र च खलु भदन्त वैमानिका देवाः परिवसन्ति इति प्रश्नः ? भगवानाह-'जहा ठाणपए तहा सव्वं भाणियव्वं यथा प्रज्ञापनायाः द्वितीये स्थानपदे अस्मिन्विषये कथितं तथा तत्तेन प्रकारेण भणितब्यम् । रुचकपर्वततटात् रत्नप्रभापृथिवीतः उपरि-ऊर्ध्वम् चन्द्रसूर्यग्रहनक्षत्रतारारूपेभ्य उपरि बहुयोजनानि बहुयोजनसहस्राणि बहुयोजनशतसहस्राणि बहुयोजनकोटिकोटी: ऊर्ध्वमुत्प्लुत्यबुद्धया गत्वा एतच्च साधरज्जूपलक्षणम् । उक्तश्च "सौहम्मंमि दिवड्डा अड्डाइज्जायरज्जुमाहिंदे । बंभंमि अद्ध पंचम छ अच्चुए सत्त लोगंते ॥१॥ वैमानिक वक्तव्यता'कहि णं भते ! वेमाणियाणं देवाणं विमाणा पन्नत्ता'-इत्यादि । टीकार्थ-अब गौतम प्रभु से ऐसा पूछते हैं-हे भदन्त ! वैमानिक देवों के विमान कहां पर कहे गये हैं ? और वे वैमानिक देव कहां पर रहते हैं इसके उत्तर में प्रभु कहते हैं 'जहा ठाणपदे तहा सव्वं भाणियव्वं' हे गौतम ! जैसा प्रज्ञापना सूत्र के द्वितीय स्थानपद में कहा गया है वैसा ही वह सब इस सम्बन्ध में यहां पर भी कह लेना चाहिये इस तरह इस रत्नप्रभा पृथिवी के रुचकोपलक्षित वहुसमरमणीय भूमिभाग से ऊपर-ऊंचे चन्द्र, सूर्य, ग्रह, नक्षत्र एवं तारों से भी ऊपर अनेक योजन शत, अनेक योजन सहस्त्र अनेक योजन शतसहस्त्र अनेक योजन कोटिकोटी तक जाने पर अर्थात् 'सोहम्मि दिवडो વિમાનિક દેવની વક્તવ્યતા 'कहि णं भंते ! वेमाणियाणं देवाणं विमाणा पण्णत्ता' त्याल ટીકાથ-હવે ગૌતમસ્વામી પ્રભુશ્રીને એવું પૂછે છે કે-હે ભગવન ! વૈમાનિક દેવાના વિમાન ક્યાં આવેલા છે ? અને વિમાનિક દેવ ક્યાં રહે છે? या प्रश्न उत्तरमा प्रभुश्री ४ छ 3-'जहा ठाणपदे तहा सव्वं भाणियव्वे' હે ગૌતમ! પ્રજ્ઞાપના સૂત્રના સ્થાન પદમાં જે પ્રમાણે કહેવામાં આવેલ છે એજ પ્રમાણે એ સઘળું કથન આના સંબંધમાં અહીંયા પણ કહી લેવું જોઈએ. આ રીતે આ રત્નપ્રભા પૃથ્વીના રૂચકેપલક્ષિત બહુસમરમણીય ભૂમિભાગની ઉપર ઉંચા–ચંદ્ર, સૂર્ય, ગ્રહ નક્ષત્ર તારાઓની પણ ઉપર અનેક જન અનેક જન શત, અનેક જન સહસ અનેક જન શત સહસ્ત્ર અનેક જન 32 टी सुधी पाथी मर्थात् 'सोहम्मि दिवड्ढा अड्ढा इज्जाय रज्जुमाहिं दे
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy