SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ जोवाभिगमसूत्रे पुरओ दो दो रूप्पच्छदा छत्ता पन्नत्ता, ते णं छत्ता वेरुलियभिसंतविमल दंडा जंबूणय कपिणका वइरसंधी मुत्ताजाल परिगया अट्रसहस्स वरकंचणसलागा दद्दरमलयसुगंधी सव्वोउअ सुरभि सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा वहा । तेसिणं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ ताओ णं चामराओ (चंदप्पभवइरवेरुलिय नानामणिरयणखचियदंडा) णाणामणिकणगरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ संखकुंददगरयअमयमहियफेणपुंजसपिणकासाओ सुह. मरयत दीहवालाओ सम्वरयणामयाओ अच्छाओ जाव पडिरूवाओ। तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोटुसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥सू० ५७॥ छाया-विजयस्य खलु द्वारस्योभयोः पार्श्वयो द्विधातो नैपेधिक्यां वे द्वे तोरणे प्रज्ञप्ते । तानि खलु तोरणानि नानामणिमयानि तयैव यावत् अष्टमङ्गलकानि छत्रातिच्छत्राणि । तेषां खलु तोरणानां पुरतो वे द्वे शालभञ्जिके प्रज्ञप्ते यथैव खलु अधस्तात् तथैव । तेषां खलु तोरणानां पुरतो द्वौ द्वौ नागदन्तको प्रज्ञप्ती, ते खलु नागदन्तकाः मुक्ताजालान्तरोत्सृता तथैव । तेषु खलु नागदन्तकेषु वहवः कृष्णसूत्रवृत्तावलम्बितमाल्यदामकलापाः यावत्तिष्ठन्ति । तेपां खलु तोरणानां पुरतो द्वौ द्वौ हयसंघाटको प्रज्ञप्तौ, सर्वरत्नमया अच्छा यावत्प्रतिरूपाः, एवं पंक्तयो वीथयो मिथुनकानि, द्वे द्वे पद्मलते यावत् प्रतिरूपाः तेपां खलु तोरणानां पुरतोऽक्षाश्च सौवस्तिकाः सर्वरत्नमया अच्छा यावप्रतिरूपाः, तेषां खलु तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ, ते खलु चन्दनकलशाः वरकमलप्रतिष्ठाना: यावत् सर्वरत्नमया अच्छा यावत्प्रतिरूपा: श्रममणायुष्मन् ! । तेषां खलु तोरणानां पुरतो द्वौ द्वौ भृङ्गारको प्रज्ञप्तौ, वरकमलप्रतिष्ठाना: यावत्सर्वरत्नमया अच्छा यावत्प्रतिरूपाः। महता महता मत्तगजमुखाकृतिसमानाः प्रज्ञप्ताः श्रमणायुष्मन् । तेषां खलु तोरणानां पुरतो द्वौ द्वौ आदर्शकौ प्रज्ञप्तौ, तेषां खलु आदर्शकानाम् अयमेतावद्रूपो वर्णावास:
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy