SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उ. ३ सु. ११४ चन्द्रविमानवाहकदेव संख्यादिनि० ९८३ येषाम्, घग्घराभरणेन सुबद्धो यः कण्ठस्तेन मण्डितानाम् । 'नानामणिकणगरयणघंटवेयच्छगसुकयरतियमा लियाणं - वरघंटागलगलियसोभंतस स्सिरीयाणं- पउप्पलसगल सुरभिमालाविभूसियाणं वइरखुराणं- विविधविखुराणं फालियामयदंताणं तवणिज्जजीहाणं - तवणिज्जतालयाणं - तवणिज्जजोत्तग- जोयिताणं- कामगमाणंपीइगमाणं मनोगमाणं-मणोरमाणं - मणोहराणं - अमियगईणं-अमियबरवीरियपुरिसकारपरकमाणं' नानामणिकनकरत्न घण्टा बैंकक्षिक सुकृतरचितमालिकानाम् तत्र नानामणिभिः कनकैः रत्नैव पूरिता घण्टाः क्षुद्रघण्टिकाः किङ्कण्यः तासां वैकक्षिकेण तिर्यगुरः प्रदेशे स्थापितेन सुकृतरचिता माला येषाम् तेषाम् बर घण्टागलगलितशोभमानसश्रीकाणां सहश्रीकाणाम् पद्मोत्पलानां - दिवा रात्रौ च नामका एक २ आभूषण और पहिराया गया है अतः उससे ये वडे ही परिमंडित हुए सुहावने जच रहे हैं 'नाणामणिकणगरयणघंटवेयच्छग सुकर तियमालियाणं' अनेक मणियों, अनेक प्रकार के सुवर्णो, और अनेक रत्नों से निर्मित छोटी २ घंटीओं की वैकक्षिक-तिरछे रूप में उरः स्थापित-मालाएं इनके ऊपर सजाई गई हैं 'वरघंटागलगलियसोभतसस्सिरयाणं' इनके गलों में जो सुन्दर २ छोटी २ घंटियों की मालाएं पहिरायी गई है उनसे जो कान्ति निकल रही है उस कान्ति से इनकी श्रीवृद्धि में चार चांद लग गये हैं 'पउमुप्पलसगलसुरभिमालाविभूसियाणं, वहरखुराणं, विविधविखुराणं, फालियामयदंताणं, तवणिज्जजीहाणं, सवणिज्जतालुयाणं, तवणिज्जजोत्तमसुजोयितार्ण, कामगमाणं, पीतिगमाणं, मणोगमाणं, मणोरमाणं, मणोहराणं अमियगईणं अमियबलवीरियपुरिसकारपरक्कमाणं' दिन और रात विकसित रहने वाले पद्म और उत्पलों की परिपूर्ण सुगंधि એક એક આભૂષણુ પહેરાવવામાં આવેલ છે. તેથી તેનાથી એ ઘણાજ પરિभांडित थयेस सोडा भाषा भगाय छे, 'नानामणिकणगरयणघंट वेयच्छगसुकय रतियमालियाणं' भने भजियो भने अारना सुवे, भने भने४ रत्नोथी મનાવેલ નાની નાની ઘડિયાની વૈકક્ષિક–તિર્છારૂપમાં ઉરઃસ્થાપિત માળાએ तेखाना उपर सन्भववामां आवे छे. 'वर घंटागलगलियसोभत सस्सिरीयाणं' તેમના ગળામાં જે સુ ંદર સુંદર નાની નાની ઘ’ઢિયાની માળાએ પહેરાવવામાં આવેલ છે તેમાંથી જે કાંતિ નીકળે છે. એ કાંતીથી એમની શ્રીવૃદ્ધિમાં ચાર थाह सागी गयेस छे. 'पडमुप्पलसगल सुरभिमालाविभूसियाणं वरखुणां विविधखुराणं, फालियमलदंताणं, तवणिज्जजीहाणं, तवणिज्जतालुयाणं, तवणिज्जजोत्तग सुजोयिताणं, कामगमाणं, पीतिगमाणं, मणोगमाणं, मणोरमाणं, मणोहराणं, अभि. यगईणं' अमियबलवीरियपुरिसकारपरकमाण द्विवस भने रात विकसित रहेवा वा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy