SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ ८८६ जीवामिगम 'नंदीय बुटिमा परिमाय चोत्थीउ सुद्ध गंधारा । उत्तर गंधारा वि य हवई सा पंचमी मुच्छा' ॥१॥ सुहुमुत्तर आयामा छट्टी सा नियमसो उ बोद्धन्वा । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा' ॥२॥ छाया-'नन्दी च क्षुद्रा पूरिमा च चतुर्थी तु शुद्ध गान्धाराः । उत्तरगान्धारा अपि च भवति सा पश्चमीमूछना ॥१॥ सूक्ष्मोत्तराऽऽयामा पप्ठी सा नियमतस्तु वोद्धव्या । उत्तरमन्दा च तथा भवति सा सप्तमी मूछना' ॥२॥ इत्येवं सप्तविधा मूर्छना, तत्रोच्यते-गान्धारादि स्वरूपा-मोचनेन गीयमाना अतिमधुरा अन्यान्यस्वरविशेषा', यान् स्वरविशेषान् कुर्वन् आस्तां श्रोतृन् मछितमायान् करोति, किन्तु स्वयमपि मूछित इव तान् करोति, यदि वा स्वयमपि साक्षात् मीं करोति, तदुक्तम्-- तात्पर्य ऐसा है कि गान्धार स्वर की सान मूर्च्छनाएं होती है जैसे 'नंदीय खुट्टिमा पूरिमाय, चोत्थिय सुद्धगंधारा। उत्तरगान्धारावि य हवई सा पंचमी मुच्छा ॥१॥ सुहमुत्तरआयामा छट्ठी सा नियमसो उ योद्धव्या। उत्तरमंदाय तहा हवई सो सत्तनी मुच्छा ॥१॥ नन्दी क्षुद्रा, पूर्णा शुद्धगान्धारा उत्तरगान्धरा मूक्ष्मोत्तर आयामा और उत्तर मन्दा ये सात मूर्च्छनाएँ है ये मूर्च्छनाएँ इसलिये सार्थक है कि ये गानेवाले को और सुननेवालों को अन्य अन्य स्वरों से विशिष्ट होकर मूच्छित के जैसा कर देती है तदुक्तम् । 'अन्नन्नसरविसेसं उप्पायंतस्स मुच्छणा भणिया, कत्तावि मुच्छिमोदव कुणए मूच्छेव सोवेति ॥१॥ નન તાત્પર્ય એવું છે કે ગાંધાર સ્વરની સાત મૂછનાઓ હોય છે. જેમકે 'नदीय खुट्टिमा पूरिमाय, चोत्थिय सुद्धगधारा । उत्तरगान्धारावि य हवई सा प चमीमुच्छा' ॥ १ ॥ નદી, સુદા, પૂર્ણ શુદ્ધ ગાંધારા ઉત્તર ગાંધ:રા સૂમોત્તર આથામા અને મંદા આ સાત મૂચ્છનાઓ છે. આ મૂરઠનાઓ એ કારણથી સાર્થક છે કે એ ગાનારાઓને અને સાંભળવાવાળાને બીજા બીજા સ્વરેથી વિશિષ્ટ થઈને મૂર્ણિતના જેવા બનાવી દે છે. તેજ કહ્યું છે કે अन्नन्नसरविसेस उपाय तस्स मुच्छणा भणिया । • कत्तावि गुच्छि ओ इव कुगए मुच्छेव सेवेति ।। १ ।।
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy