SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ प्रमैयोतकार्टीका प्र.३ उ.३ शू.५३ वनषण्डा दिकवर्णनम् ८६७ मणीण य तेषां खलु लोहिताना तृणानां च मणीनां च 'एचो इतराए चेत्र जाव वण्णेणं पन्नत्ते' इत इष्टतरक एव प्रिपतरक एत्र कान्ततरक एव मनोज्ञतरक एव मन आमतरक एव लोहितो वर्णावासः 'वण्णेणं पन्नत्ते' वर्णेन मजा इति ॥ ___ अथ श्रीगौतनो हारिद्रवर्णविषये पृच्छति-'तत्य ण जे ते हालिगा तणाय मणीय' तत्र-तेषां तगानां च मणीनां च मध्ये यानि तानि हारिद्राणि पीतानि तृणानि ये ते हारिद्राः पीता मण पश्च 'तेसि णं अयमेयारूवे वाणापासे पन्नत्ते' तेषां पोतानां तुणानां च मणीनां किम् अयम् अनन्तरमुद्दिश्यमानः, एतावद्रूपावक्ष्यमाणस्वरूपो वर्णावालो वर्णकनिवेश: पज्ञप्त-कथितः ? तदेव दर्शयति-'से जहा णामए' तद्यथानामकम् 'चपएइ वा' चम्पक इति वा 'चंपगच्छल्लीइ वा' चम्पकच्छल्लीति वा, चम्पकच्छल्ली-सुवर्णचम्पकत्वक् 'चपयभेएइ वा' चम्पक भेद इति वा, चम्पकभेदः-सुनर्णचम्पकच्छेदः, 'हालिद्दाई वा' हारिद्रा इति वा मणियों का लालवर्ण 'एत्तो हहनराएचेक जाव बन्नेणं पण्णत्ते' इन शशकरुधिरादिकों से भी अधिक इष्टतर और कान्तर है। यहां यावत्पद से मनोज्ञतर और मनोऽमलर' इन विशेषणों का ग्रहण हुआ है इन पदों का अर्थ पीछे लिखा जा चूका है। अक्ष श्रीगौतमस्वामी हारिद्र पीले वर्ण के विषय में पूछते हैं। हे भगवन् 'तत्य ण जे से हालिदगा तणा य मणी य' उन तृण और मणियों के बीच में जो वहां पर हरिद्रवर्ण के पीलेवर्ण के तृण और मणि है 'तेसिणं अधमेघारू वण्णावाले पन्नन्ते' उनका वर्णवास वर्णविन्यास वक्ष्यमाणप्रकार से है से जहा नामए चंपएइ या चंपगच्छल्लोइ वा चंपय भेएइ बा झालिदाह या' जैसा सुवर्ण चम्पक वृक्ष पीला होता है, 'सवर्णचम्पवृक्ष की छाल पीली होती है, सुवर्णचम्पकको खण्डपीला होता है जैसी हल्दी पीली होती है, 'हालिदभेएइ इद्रुतराए चेव जाव वण्णेणं पण्णत्ते' मा सससाना सही विगेरेना२'गयी ५ पधारे ઈષ્ટતર અને કાંતતર છે. અહીંયાં યાવત્પદથી મનેzતર અને મમતર આ વિશેષોનો સંગ્રહ થયો છે આ પદને અર્થ પહેલાં કહેવામાં આવી ગયેલ છે. હવે શ્રીગૌતમસ્વામી હરિદ્ર પીળા વર્ણના સંબંધમાં પ્રભુશ્રીને પૂછે છે કે भगवन् 'तत्थ णं जे ते डालिगा तणाय मणीय' से तृऐ। भने मरा. यामा त्यांचे पाय ना तो मन मणुिये। छे, तन वर्षापास! 'तेखि' णं अयमेयारूवे वण्णावासे पण्णत्ते' विन्यास न १६यमा प्राथी छे ? 'से जहानामए चपएइवा, चपगच्छल्लीइवा चपगभेएइवा हालिहाइवा' સુવર્ણ ચંપક વૃક્ષ જેવું પીળું હોય છે. સુવર્ણ ચંપક વૃક્ષની છાલ જેવી પીળી હોય છે, સુવર્ણચંપકને ખડ જે પીળો હોય છે, હલદર જેવી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy