SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ ८६४ जीयामिगमसूत्र अथ रक्तवर्णविपये श्रीगौतमः पृच्छति- 'तत्थ जे ते लोहियमा तणाय मणीय तत्र तेषां तृणानां मणीनां च मध्ये यानि तानि लोहिनानी लगाने ये ते लोहिता मणयश्च सेसि णं अश्मेयारवे वण्णायासे पन्नत्ते तेषां लोहितवणमणीनां किम् अयम्-अनन्नरमुद्दिश्यमान एतावद्र्पो वक्षामाणस्वरूपो वर्णावासा प्राप्त:-कथितः, तदेव दर्शाति-'से जहा णामए' तद्यथा नामकम् 'ससगरुहिरेइ का' शशकरुधिरमिति चा, शशकः 'सस' खरगोश इति प्रसिद्धस्तस्य मधिरम् 'उभरुहिरेइ वा' उरभ्ररुधिरमिति वा, उरभ्र अणः 'बेटा' इति लोकमसिद्ध स्तस्य रुधिरम्, 'णरमहिरेइ वा नररुधिरमित वा 'वराहरु हरेइ वा' चराहरुविरमिति वा वराहो ग्रामशूकर स्तस्य रुधिरम् 'महिसरुहिरेइ वा महिपरुचिरमिति वा, शशकादि महिपानानां रुधिराणि शेषजीवरुधिरापेक्षा उत्कटलोहितवर्णानि भवन्ति, तत एतेषामुपादानम् । 'बालिंदगोपएड वा' बालेन्द्रमापक इति वा वाले दगीपकः सयो जात इन्द्रगोपकः, स हि प्रवृद्धः सन् ईपढ़क्तो भवति ततो वालग्रहणम् इन्द्र गोपकः प्रथमपावृहमाची कीटविशेषः। 'बालदिवागरे वा बालदिवाकर इति चा, बालदिवाकरा प्रथम मुद्गच्छन् मूर्य सपातीय रक्तवो भवति-तथोक्तम्- अब श्रीगौतमाचामीलोशित वर्ण के विषय में पूछते है 'तत्त्रणं जे ते लोहियगाणाध मणीय लेमिणं अयमेघावे वाचासे पत्ते नहीं जो लालवर्ण वाले तृण और मणि कहे गये हैं उनका वर्णवाम इम प्रकार होता है क्या ? 'से जहाणामए समशहिरेश्या' जना शमा-खरगोश का रूधिर लाल होता है। 'उरुभमहिरेवा' जैसा वेंटी का मधिर ल ल होना है। 'परमहिरेहबा' जैसा मनुष्य का मधिर लाल होता है। 'वराहहिरेह वा' जै पा सुकर का रूधिरलाल होता है । 'महिलाहिरेह वा जमा ममा का मधिर लाल होता। पालिंदगोवएति वा' जैमा लाल बाल प्रथमवर्षाकालभावो इन्द्रगोपककीट विशेष होता है 'बालदिवाग- હવે શ્રગીતમસ્વામી લેહિત લાલ વર્ણના સ બ ધના પ્રભુશ્રીને પ્રશ્ન કરતાં मारन तत्थ णं जे ते लो हेयगा तगा य मणी य रेमिण अयमेया. वे वण्णावासे पण्णत्ते त्याने ale 4gणा तृपः मने भयो ४ा छे. तमो वयास-१ मा प्रभारी डाय ? 'से जहानामए ससहिरेवा' ससा तुं ही पुसाय छे, 'णग्रुहिरेइव।' मनुनु साडी बु. सास साय छे. 'उमाहिरेदवा' घटानु सही समय 'वराह रुहिरे इवा' १२ सुनुवाडी बादाय छ, 'महिसरहिरेइवा' मे सर्नु बहीबास डाय छे. 'वालि दगोवएइवा' पहे। वर्षाहना समयमा पन्न थये। मादा ५ ही विशेष सास डायो, 'बालदिवाक
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy