SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ प्रौधोतिका हा प्र.३ उ.३ सू.५३ वनषण्डादिकवर्णनम् ४५१ से उकेउबहुला' शुभ सेतु केतुबहुलाः शुमा-अधानाः सेतो मार्गाः आलवाळपाल्योवा केतवो भना, बहुला अनेकरूपा येषां ते तथा, एतानि यात्पद. संगृहीतानि पदानि व्याख्यातानि । अथ सजगतपदानि व्याख्यायन्ते-'अणेग सगडरहजाणजुग्गसित्रिय संदमाणिय पडिनो यणा' अनेकशकटरथमायुग्यशिविकस्पन्दमानिकाप्रतिमोचनाः, तत्र शकटाः पसिद्धाः रथा द्विविधाः क्रीडारथाः संग्रामस्थाश्च, यानानि सामान्यतः शेषाणि वाहनानि युग्यानि गोल्लदेशप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोमि पानि जम्नानि, शिक्षिका कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिका:-पुरुषपमाणा जम्पानविशेषाः, अनेकेषां शकटस्थादीनां प्रतिमोचनं तेषामधः छायावाहुल्याद् विस्तीर्णत्वाच्च विश्रान्त्यर्थं शकटादीनां स्थापनं भवति येपु ते तथा, अतः 'सुरम्मा' सुरम्या:-विशेषतोऽतिरमणीयाः, तथा-'पासादीया' पासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः इति पदचतुष्टयं व्याख्यातपूर्वम् । क्यारियां है वे शुभ है तथा उनसे उपर जो ध्वजाएं लगी है वे भी अनेकरूप वाली है यहां तक यायत्यय ले संगृहीत पदों का अर्थ हुआ अव सूत्र गत पदों की व्याख्या की जाती है 'अणेग दगड रहजाण जुगल यहां रथ दो प्रकार के होते हैं, एक क्रीडारथ और दूसरे संग्राम रथ अनेक शकट गाडे अनेक रथ यान-वाहन-युग्य-तोल्लदेश प्रसिद्ध दिहस्त प्रमाण वेदिकोपशोभित जम्पानशिथिका और स्पन्दमानिका -ये सय वाहन छाया अधिक होने का कारण इनके तल भाग में ठहरते रहते है ऐसा विस्तीर्ण तलमाग इसकता है इस कारण से ये 'सुरम्मा' अस्यन्तरमणीय है तथा प्रासादीयदर्शनीय अभिरूप और 28 onय मेटमा गध संघातनु नाम पाए छ. 'सुहसेठ केउबहुला' તેના જે આલવાલ કયારાઓ છે તે સુંદર છે તથા તેના પર જે ધજાઓ લાગેલી છે તે પણ અનેક પ્રકારના રૂપવાળી છે. આટલા સુધી યાવત્પદથી સંગ્રહાયેલ પદની વ્યાખ્યા કરવામાં આવેલ છે. वे सूत्रमा मावस पहानी याच्या ४२वामा मा छे. 'अणेगसगइरहजाण जुग' माडीयां २थ मे ना उडवामा माया छे. मे डारथ અને બીજો સંગ્રામરથ. અનેક શકટ ગાડા અનેક રથયાન વાહન યુગ્ય તેલ દેશ પ્રસિદ્ધ બે હાથ પ્રમાણની દિકાથી શોભાયમાન જંપાન શિબિકા અને દેમાનિકા આ બધા વાહને એ વૃક્ષોની છાયા સુંદર હોવાથી તેની તળે આરામ કરવા ઉભા રાખવામાં આવે છે, એ વિસ્તાર વાળા તળભાગ આ पृक्षाना छे. मे ४थी से 'सरम्मा' सत्यत २भीय छे. तथा प्रासाहीय
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy