SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ जीयामिगमले मारसनाइयमुरम्मा' शुकवहिंमदनशलाकाफोकिलकोरफभृङ्गारककोंडलक जी जीवकनन्दीप्लुस्वकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसारुपानामने केपो शकु. नगणानां मिथुनै। स्त्रीपुरुपयुग्मै विरचितम् इतस्ततो गतं यच्च शब्दन्नतिकम् उन्नतशब्दकं मधुरस्वरं च नादितं नापितयेषु ते तया, अतएव मुरम्या:-मुष्टुरमणीयाः, अत्र शुक्रा:-कीरा, चर्पिणो मयूराः मदनशलाका सारिका, चक्रवाक इंससारसा लोकमसिद्धा एव, एतदन्ये पक्षिविशेपास्तु लोकत एव ज्ञातव्याः । तथा-'संविडिएप्पियमसरमहुयरीपहरा' संपिण्डिता:, एकत्र पिण्डिभूता. हप्ता मदोन्मत्ततया दध्मिाता भ्रमरमधुकरीणाम् पहारा:-साता यत्र ते संपिण्डित सभ्रमरमधुकरीपहकराः, तथा-'पनिलीयमाणमत्तछप्पयकुममासळोलमहुरगुमगुयायंत गुंजतदेसमागा' परिलीयमानाः-अन्यत आगत्यागत्य श्रयन्तो मत्ताः के जोडे बैठे बैठे बहुत दूरू तक सुने जाने वाले उन्नत शब्दवाले ऐसे मधुर स्वरोपेन शब्दों को करते रहते है चहचहाते रहते हैं इससे इन वृक्षों की सुन्दरता में विशेषता आजाती है इन वृक्षों के ऊपर 'संपिडियदप्पियभमरमहयरी पहकरा-संपिण्डिनद्रप्तभ्रमरमधुकरी पहा कराः' मधुका संचयकरनेवाले उन्मत्त पिन्डीभूतभ्रमरों का और भ्रमरियों का समूह भी बैठा रहता है। परिलीयमाणमत्तछप्पयकुसुमासवलोलमहुग्गुमगुमाघमानगुनद्देसागा-परिलीयमानमत्त ष्ट पद् कुसुमामवलोलमधुर गुमगुमायमान गुलदेशभागा:' इन वृक्षों के इधर उधर के पास के स्थानों में बाहर से आए हुए अनेक भ्रमर बैठे रहते हैं ये मधुपान से मदोन्मत्त होते है। तथा किक-पुष्पपराग के पानकरने में इनकी लंपटता यनी रहती है मधुर मधुर रूप से ये गुम પક્ષિયેના જોડલાઓ બેઠા બેઠા ઘણે દૂર સુધી સંભળાતા અને ઉચ્ચ સ્વર યુકત એવા મધુર સ્વરવાળા રમણીય શ કરતા રહે છે. ચહચહાતા રહે છે. એથી એ વૃક્ષોની સુંદરતામાં વિશેષ શોભા જણાઈ આવે છે એ वृक्षानी 6५२ 'सपिडियदप्पियभमर महुयरीपहकरा-सपिडितद्रप्तभ्रमरमधुकरी प्रहकरा; मधनी संग्रह ४२वावा भत्त अभूत सभामान भने सभीयाना समूह पर हमेशा मेसी २९ छे. 'परिलीयमाणमत्त छप्पय कुसुमासवलोलभ गुर गुमगुमायमानगुजद्देमभागा-परिलीयमानमत्तपट्पद कुसुमासवलो लमधुरगुमगुमायमानगुरुजवेशभागा' से वृक्षानी यासपासना मागमा मडावी આવેલા અનેક ભમરાઓ બેસી રહે છે, અને મધુપાન કરીને મદેન્મત્ત બને છે. તથા કિંજક–પુષ્પપરાગનું પાન કરવામાં તેનું લંપટ પણું જણાઈ આવે છે. તેઓ મધુર મધુર શબ્દોથી ગુમ રુમાયમાન રહે છે. અર્થાત્ ગણુ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy