SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ tanane ૮૪૪ परिणताः किमुक्त भवति ? एवं नाम सर्वासु दिक्षु विदिक्षु च भाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वी सुजाताच ते रुचिराथ ते च वृत्तभावपरिणतामेति बन्नुपूर्वी सुजातरुचिरवृत्तभावपरिणताः, तथा 'एगखंधी' ते पादपाः प्रत्येकमेकस्कन्धाः सूत्रे स्त्रीत्वं प्राकृतत्वाद, तथा'अग साहप्पसाइचिडिमा' अनेकाभिः शाखाभिः प्रशाखाभिश्व मध्यभागे विटपो विस्तरो येषां तेऽनेकशाखामशाखाविटपाः तथा - 'अणेगणरव्याम सुपसारियागेष्य घणविलवखंधा' विर्यवाहु द्वयमसारणो व्यामः अनेकैर्नरव्यामै:- पुरुषव्यामैः सुप्रसारितैराद्यः - अप्रमेयः घनो - निविडो विपुलो विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुमसारिवाग्राह्य घनविपुलवृत्तस्कन्धाः तथा - 'अच्छिदपत्ता ' अच्छि द्राणि पत्राणि येषां ते अच्छिद्रपत्राः, अयं भावः वृक्षाणां पत्रेषु वातदोषतः कालदोषतो वा गहरिकादिरीति रुपजायते किन्तु तेषां पत्रेषु न तथा तेन तेषु पत्रेषु छिद्राणि न भवन्तीत्यच्छिद्रपत्राः अथवा एवं नामान्योऽन्यं शाखा प्रशाखानुमवेशात् पत्राणि पत्राणामुपरि जातानि येन मनागपि अन्तरालरूपं छिद्रं नोपलमूलादि परिपाटी के अनुरूपही ये सब सुन्दर ढंग से वृक्ष उत्पन्न हुए है। अतः वडे सुहावने लगते है ये सब वृक्ष एक २ स्कन्धवाले है और अनेक शाखाओं एवं प्रशाखाओं से मध्यभाग में इनका विस्तार अधिक है टेढी फैलाई हुई दो भुजाओं के प्रमाण रूप एक व्याम होता है अनेक पुरुष मिलकर भी ऐसे अपने फैलाए गए व्याम द्वारा जिसे ग्रहण नहीं कर सकते ऐसा निविड विस्तीर्ण इनका गोल स्कन्ध है । इनके पत्र छिद्र रहित है अर्थात् वात दोष से या काल दोष से इन वृक्षों के पत्रों में किसी भी प्रकार से छिद्र आदि नहीं होते है अथवा इन वृक्षों के पत्र आपस में शाखा प्रशाखाओं में इस तरह से सटे हुए मिले रहते है कि जिससे उनके अन्तराल में थोडासा भी छिद्र ઘણાજ સાહામણા લાગે છે. એ બધા વ્રુક્ષા એક એક સ્કધવાળા છે અને અનેક શાખાએ! અને પ્રશાખાએથી મધ્યભાગમાં એને વિસ્તાર વધારે છે, વાંકી ફેલાવવામાં આવેલ છે ભુજાઓના પ્રમાણુ રૂપ એક બ્યામ-વામ થાય છે. અનેક પુરૂષ મળીને પણુ એવી ફેલાવવામાં આવેલ નામેા દ્વારા જેને ગ્રહણ કરી શકતા નથી. એવું નિબીડ વિસ્તાર વાળુ તેનું કધ-થડ હાય છે, તેના પાનડાએ છિદ્રો વિનાના હૈાય છે. અર્થાત્ વાયુના દોષથી કે કાળ દોષથી એ વૃક્ષેાના પાનડાઓમાં કઈ પણ પ્રકારના છિદ્રો વિગેરે હાતા નથી. અથવા એ વૃક્ષાના પાનાએ પરસ્પરમાં શાખા પ્રશાખામાં એવી રીતે ગ્રાંટીને લાગેલા રહે છે કે જેનાથી તેની અંદરના ભાગમાં ઘેાડા સરીખા પશુ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy