SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ अमेयधोतिका टीका प्र.३ उ.३ सू.५१ जगत्याः पावरवेदिकायाश्चवर्णनम् ८२३ सासया सिय असाप्सया' स्याव-कथञ्चित् शाश्पती-सर्वकालभाविनी, स्यावकयश्चित् अशाश्वती-अनित्येति । एकस्मिन् धर्मिणि परस्परविरुद्धधर्मद्वयसमा. वेशश्रवणात् पुनौतमः प्रश्नयनाह-से केणटेण' भंते ! एवं बुच्चइ सिय सासया सिय असासा' हे भदन्त ! तत् केन कारणेन एचमुच्यते यत् पद्मवरवेदिका स्यात् शाश्वती स्यादशाश्वती च, नहि एकस्मिन् स्थाणौ स्थाणुत्वपुरुषत्वधौं संभवतः विरुद्धत्वात्, तदेव हि विरुद्धयो विरुद्धत्वं यदेकस्मिन् धर्मिणि असहभाव इति अन्यथा सर्वधर्माणां सर्वत्र समावेशसंभवेन विरोधकथैवास्तमियादिति गौतमस्यावान्तर प्रश्ना, यद्यपि प्रकान्तमतेन विरुद्धयोधर्मद्वयोरेकत्र समावेशो विरुद्धः किन्तु अनेकान्तवादमाश्रित्य समर्थयितु भगनाह-'गोयमा' पद्मवरवेदिका के नित्यस्थ एवं अनित्यत्व के लम्बन्ध में है। इसके उत्तर में प्रभुश्री कहते है-'गोयमा सिय सालथा-लिय अलासया' हे गौतम ! यह पद्मवरवेदिका कथंचित् शाश्वत है और कथंचित् अशाश्वत है 'से केणटेणं भंते' एवं वुच्चा लिय लासया सिय, अलासया' हे भदन्त ! ऐला आप किस कारण से करते है कि कथंचित् शाश्वत है, और कथंचित् अशाश्वत है ? ऐसा यह प्रश्न श्रीगौतमस्वामीले प्रभुश्री से इसलिए पूछा है कि एक धर्मि में परस्पर विरुद्ध दो धर्मों का समावेश होता नहीं है-नित्यकी अपेक्षा अनित्य और अनित्य की अपेक्षा नित्य विरुद्ध है दो विरोधी धर्मों में यही तो विरुद्वता है कि वे एक जगह साथ नहीं रहते है। यदि विरोधी धर्म भी एक जगह साथ २ रहने लगे तो फिर सब धर्म सब में रहने लग जायेंगे इस तरह विरोध छे. भा प्रश्न उत्तरमा प्रमुश्री ४७ छ, 'गोयमा ! सिय सासया सिय असासया' ७ गौतम ! ॥ ५ १२ वह थयित् शाश्वत छ, भने ४थायित् अशाश्वत छ. 'से केणट्रेणं भते । एवं बुच्चइ सिय सासया सिय असामया' હે ભગવન આપ એવું શા કારણથી કહે છે કે પદ્મવર વેદિકા કથંચિત્ શાશ્વત છે અને કચિત અશાશ્વત છે? આ રીતને પ્રશ્ન શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને એટલા માટે પૂછેલ છે કે એક ધર્મિમાં પરસ્પર વિરૂદ્ધ એવાં બે ધર્મોને સમાવેશ થતો નથી, નિત્યની અપેક્ષાએ અનિત્ય અને અનિત્યની અપેક્ષાએ નિત્ય વિરૂદ્ધ છે. બે વિરોધી ધર્મોમાં એ જ વિરૂદ્ધ પણું છે કે એક સ્થળે એ બને એકી સાથે રહેતા નથી. જે બે વિધિ ધર્મો પણ એક સ્થળે એકી સાથે રહેવા લાગે તે પછી બધાજ ધર્મો બધામાં રહેવા લાગી જાય આ રીતે તે વિરોધપણુ જ નાશ પામી જશે. શ્રીગૌતમસ્વામીની આ વાત સાંભળીને શ્રી મહાવીર પ્રભુ બે વિરોધી ધર્મોને એક જ સ્થળે સમાવેશ અનેકાન્ત માન્યતામાં
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy