SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र. ३ उ. ३ . ५२ जगत्याः पद्मपर वेदिकायाश्ववर्णनम् ८१७ चरवेश्याए' तस्याः खल पद्मवरवेदिकाया। 'तत्थ तस्थ देसे तर्हि तर्हि ' तत्र तत्र देशे - तत्र तत्र देशावयवे 'हय पंतीओ' बन्यो हयपङ्क्तयः 'तदेव जाव पडिरुवा' तथैव-सङ्घाटनदेव यावत्प्रतिरूपा, यावत्पदेन- 'सव्वरयणामया अच्छा' सर्वरत्नमया अच्छा', इत्यादितोऽभिरूपपर्यन्तानां विशेषणानां ग्रहणं भवति, एकस्यां दिशि या श्रेणिः सा पङ्क्तिः कथ्यते । 'एवं हयवीहिओ जाव पडिवाओ' एवं हयादि पङ्क्तिरिव हयादि वीथयोऽपि वक्तव्या यावत्प्रतिरूपाः, अत्रापि यावत्पदेन 'सबरामया' सर्वनामिका इत्यारभ्य प्रतिरूपा एतदन्त विशेषणानि संग्राह्याणि । उभयोरपि पार्श्वयोरेकैक श्रेणिभावेन यत् श्रेणिद्वयं सा वीथी । अत्र ये पूर्व यादीनां संघाटादयः वीथी पर्यन्ता उक्तास्ते पुरुषहयादीनधिकृत्योक्ताः साम्मततेषामेव हयादीनां त्रीपुरुषयुग्मप्रतिपादनार्थमाह-' एवं इयमिहुणाई जान पडिरू वाई' एवं हयपंक्तचादिवदेव हयादि मिथुनान्यपि वक्तव्यानि सर्व रत्नात्मकानीश्यारभ्य प्रतिरूपाणीत्यन्त विशेषणयुतानि इयादीनां मिथुनकानि त्रीपुरुषयुग्मरूपाणि 'एवं वीहिओ जाव पडिरुवाओं' हयादि पंक्तियों की तरह 'सन्धरयणामया' सब रत्नात्मक आदि विशेषणों वाली हयादिवीथियाँ है दोनों तरफ - आजू बाजू में एक एक श्रेणि भाव से जो दो श्रेणी होती है उसका नाम वीथि है पहले जो हयादिकों के संघाट आदि कहे गये है वे पुरुष हयादिकों को लेकर कहे गये है, अब उन्हीं हयादि आठों संघाटे का स्त्री पुरुषरूपयुग्म जोडों को कहते है । ' एवं हयमिहुणाई जाय पडिब्वाइ' हयादि पंक्ति की तरह वहां हयादिकों के स्त्रीपुरुषरूप जोडा भी है ये सब हचादि मिथुन भी सर्वरत्नात्मक आदि पूर्वोक्त विशेषणों वाले है । 'तीसे परमवर - ना 'तत्थ तत्थ से तहिं तहि" हा हा स्थानामा 'हयपतीओ त जाव परिवा' यस्तियो छे. यावत् ते अधी पंक्तियो अतिश्य छे. अही यावत् शब्दथी 'सव्वरयणा मया अच्छा' विगेरे विशेष! सग्रह थये। शे४ हिशामां ? श्रेणी होय छे, तेनु' नाम पंडित छे. 'एवं' हयवीहिओ जाव पडित्राओ' याहि पंक्तियोनी भा३४ 'सव्वरयणा मया' सर्व રત્નમય વિગેરે વિશેષણે વાળી યાદિ પક્તિા છે. બન્ને તરફ આજી ખાજુમાં એક એક શ્રેણિ ભાવથી જે એ શ્રેણી થાય છે. તેનું નામ વીથિ છે. પહેલાં જે હયાદિના સ‘ઘાટ વગેરે કહ્યા છે તે પુરૂષ હયાદિને ઉદ્દેશી કહેલાં છે હવે એ હૈયાદિ આઠે સંઘાટાના સ્ત્રી પુરૂષ રૂપ યુગ્મ જોડલાએનુ કથન કરવામાં भावे छे. 'एवं यमिहुणाई, जाव परिरूवाई' स्याहि यस्तिनी प्रेम त्यां હ્રયાદિકાના સ્ત્રી પુરૂષ રૂપ જોડલા પણ છે, આ હયાદિ મિથુને પણ સ जी० १०३
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy