SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ अमेयधोतिका टीका प्र.३ उ.३९.५२ जगत्याः पद्मवरवेदिकायाश्चवर्णनम् ८०५ से तेणटेणं गोयमा! एवं वुच्चइ लिय सासया, सिय अलासया॥पउमवरवेइयाणं भंते ! कालओ केवञ्चिर होइ ? गोयमा ! ण कयावि णासी, ण कया वि णत्थि ण कया वि ण भबिस्सइ भुविय भबइ य भविस्सइ य धुवा णियया अक्खया अव्यया अवटिया णिच्चा पउमवरवेइया ॥सू० ५२॥ __छाया-तस्याः खलु जगत्या उपरि बहुमध्यदेशभागे अत्र खल्ल एका महती पद्मवरवेदिका प्रज्ञप्ता, सा खल्लु पदम बरवेदिका अयोजनमूर्ध्वमुच्चत्वेन पञ्च. धनुःशतानि विष्कम्भेण, सर्वरत्वमयी जगती समिता परिक्षेपेण सर्वरत्नमयी। तस्याः खलु पद्मवरवेदिकायाः अयमेतावद्रूपो वर्णावासः यज्ञप्तः, उद्यथा-वज्रमया नेमाः रिष्टमयानि प्रतिष्ठानानि वैडूर्यमयाः स्तम्माः सुवर्णरूप्यमयाः फलकाः वनमयाः संघयः, लोहिताक्षमय्यः सूच्या, नानामणिमयाणि कलेवराणि नाना. मणिमया: कलेवरसंघाटाः, नानामणिमयानि रूपाणि, नानामणिमयाः रूपसंघाटा: अङ्कमयाः पक्षाः, पक्षवाहवश्च ज्योतिरसमया वशाः, वंशकवेल्लु कानि च रजत. मययः पट्टिकाः जातरूपमय्योऽवघाटिन्यः वज्रययः पुच्छन्यः सर्वश्वेतं रजतमयं छादनम् सा खलु पदमवरवेदिका एकैकेन हेमजालेन एककेन गवाक्षजालेन एकैकेन किंकिणीजालेन एकैकेन पद्मजालेन सर्वरत्नर येन सर्वतः समन्तात संपरिक्षिप्ता। तानि खल्ल जालानि तपनीयलम्बुमणानि सुवर्णमतरकण्डि तानि नानामणिरत्नविविधहागर्द्धहारोपशोभिासमुदयानि ईपदन्योन्यमसंपातानि पूर्वापरदक्षिणोत्तराऽऽगतैतिर्मन्द मन्दमेजमानानि एजमानानि कम्पमानानि कम्पमानानि लम्बमानानि लम्बमानानि शब्दायमानानि शवायमानानि तेनो वारेण मनोज्ञेन मनोहरेण कर्णमनोनिवृत्तिकरणेन शन्देन सर्वतः समन्तात् अ पू. यमाणानि श्रियाऽजीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति । तस्याः खन पद्मवरवेदिकायाः तत्र तत्र देशे तत्र तत्र वह हयसंघाटा गजसंघाटाः, नरसंघाटाः, किनरसंघाटाः, किं पुरुषसंघाटाः, मनोरमसंघाटा, गन्धर्वमंघाटाः वृपभसंघाटाः, सरस्नमयाः, अच्छाः, यावत प्रतिरूपाः। तस्याः खलु पदमबरवेदिकायास्तत्र तत्र देशे तत्र तत्र बहवो हयपंक्तयस्तथैन यारस्पतिरूपाः । एवं हयवीथयो यावस्प्रतिरूपाः, एवं हयमिथुनानि गजमिथुनानि यानव प्रतिरूपणि । तस्याः खलु पद्मवरवेदिकायास्तत्र तत्र देशे तत्र तत्र बहव्यः पमलता नागलनाः एवम शाकलताः चम्पकलनाः, चूनलता वनलता वासन्तिकला अतिमुनकलताः कुन्दलताः श्यामळताः नित्यं कुसमिताः यात-मुविभक्तपतिमञ्जयवतमधर्यः सर्व. रत्नमयः श्लक्ष्णाः कण्हा घृष्टा मृष्टा नीरजस्का निर्मला निप्पड्का निष्कङ्कटच्छाया:
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy