SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ ८०० जीवामिगम सहस्रमायामविष्कम्भेण, दैयविस्ताराभ्यामेकं योजनशतसहस्रं लक्षयोजनमित्यर्थः 'तिनि जोयणसयराहरूलाई त्रीणि योजनशतसहस्राणि त्रीणि लक्षाणि 'सोलसयसहस्साई" षोडश च सहस्राणि 'दोणि य सत्तावीसे जोयणसए' द्वे योजनशते सप्तविंशत्यधिके (३१६२२७) 'तिणि य को से' त्रयः क्रोशाः 'अट्ठावीसं च धणुसये' अष्टाविंशतिधन शतानि, 'तेरसंगुलाई त्रयोदशाङ्गुलानि 'अद्धंगुलकं च किंचिविसेसाहिय' अर्कीगुळकं च किञ्चिद्विशेपाधिकम् 'परिक्खेवेण पन्नत्ते' परिक्षेपेण परिधिना प्रज्ञप्तो जम्बूद्वीपो द्वीप इति । सम्प्रति-आकारभावमत्यवतारपतिपादनार्थमाह-'से गं' इत्यादि, 'से णं एक्काए जगतीए सवओ समता संपरिविखत्ते' स पुगेक्तायामविष्कम्मपरिक्षे रपरिमाणो जम्बूद्वीपः खलु एकया जगत्या सुनगरपकारसदृश्या सर्वतः-सर्वासु दिक्षु समन्तात-सासरत्येन संपरिक्षिप्तः सम्यग्वेष्टितोऽस्ति, अथ जगतीं वर्णयति-'साणं' इत्यादि. 'सा ण जगती' सा खल्ल जगती 'अट्ट जोयणाई उड्डू उच्चत्तेणं' अर्धमुपरि उच्चस्त्वेन अष्टोसते तिणि य कोले अट्ठावीस च धनुमयं तेरस अंगुलाई अद्ध गुलकं च किंचिविसेसाख्यिं परिक्खेवेणं पण्णत्ते ऐसे इस जम्बूदीप की लंबाई और चौडाई एक लाख योजन की है। और हमकी परिधि ३ लाख १६ हजार दो सौ सताइस योजन-३१६२२७ एवं तीनकोश २८ धनुष और १३॥ अंगुल से कुछ अधिक है। अब हमका आकार भाव प्रत्यवतार कहते है । 'से णं एकाए जातीए सवतो ममता सपरिक्खेत्ते' पूर्वोक्त आयामविष्कम्भ परिक्षेप परिमाणवाला यह जम्बूदीप एक जगती से सुनगर के प्राकार जैसे कोट से चारों ओर से परि. वेष्टित है घिरा हुआ है 'सा णं जगती अg जोयणाई उडूं उच्चत्तण मूठे पारस जोषणाई विक्खभेण, मज्झे अट्ठ जोयणाई विक्खेभेणं उड़े तिण्णिय कोसे अट्ठावीस च धणुसय' तेरन अंगुलाइ अद्ध'गुलकच कि चिविसे प्राहिय परिक्कखेवेणं पण्णत्ते' सेवा मा दीपनी मा मने पा એક લાખ જનની છે. અને તેની પરિધિ ૩ ત્રણ લાખ ૧૬ સોળ હાર ૨ બસો સત્યાવીસ અને ત્રણ કેસ ૨૮ અઠયાવીસ ધનુષ અને ૧૩ સાડાતેર આગળથી કંઈક વધારે છે. वे तेनी मा२ मा प्रत्यक्ता२ उवामां आवे छे 'से णं एक्काए जगतीए सव्वओ समता सपरिक्खित्ते' पूर्वरित २५ याम (4bxn पक्षिय પ્રમાણુવાળા આ જંબુદ્વીપ એક જગતીથી સુનગરના પ્રાકાર જેવા કેટથી ચારે त२६ घराये। छे. 'सा णं जगती अट्ठ जोयणाई उड्ढ उच्चत्तेणं मूले बारस जोयणाई विश्खभेण मज्झे अजोयणाई विक्खंभेण उप्पि चत्तारि जोयणाई
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy