SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ ब०३ . ४९ वानव्यन्तरदेवानां भवनादिकस् ७३५ भगवदुत्तरं प्रज्ञापनातो बोध्यम् । पुनगौतमः पिशाचादीनां वानराणां मध्यतः प्रथम विशाचविषये पृच्छति - 'कहि णं भंते ! पिसाण णं' इत्यादि, 'कहि णं भंते ! पिलाया णं देवाणं भवणा पम्नत्ता' कुत्र खलु भदन्त | पिशाचानां भवनानि 'मौसेयनगराणि मज्ञाप्यानि - कथिदानीति प्रश्नः उत्तरयति 'जहा' इत्यादि, 'जहा ठाणपदे जाव विहरंति' यथा प्रज्ञापनामुत्रे स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरन्तीति पदम् । अत्र पिशाचानां भीमनगरवर्णनं सर्व वाच्यम् । तत्र पिशाचा देवा: स्वस्वपरिवारभूतानां देवदेवीनामाधिपत्यं कुर्वन्तो भोगान् भुञ्जाना विहरन्तीति पर्यन्तं सर्वं प्रज्ञापनायां द्रष्टव्यमिति । पिशाच कुमारराजविषये प्राह - 'काल' इत्यादि, 'कालमहाकालेय तत्थ दुबे पिसायकुमाररायाणो पितायइंदा परिवसंति जान विहरंति' कालो महाकाव्थ तत्र दक्षिणोत्तरदिग्वर्त्तिपिशाचानां द्वौ पिशाचकुमारराजानौ पिशाचेन्द्रौ परिवसतौ यावत्पदेन महर्द्धिको महासौख्यौ इत्यादि सर्व कालमहाकालपिचाचेन्द्रयोर्वर्णनं प्रज्ञापनास्थानपदे विलोकनीयस् । हुए रहते है यह सब भगवान के उत्तर रूप में प्रज्ञापना खून देख लेना चाहिये फिर गौतमस्वामी पिशाचादि वानव्यरों में से पिशाच के विषय में पूछते है- 'कक्षिणं भंते पिलाया णं' हत्यादि 'कहि णं भंते ! पिसाया णं देवाणं भवणा पण्णत्ता' हे भदन्त ! पिशाचदेवों के भवन कहाँ पर कहे गये है ? इसके उत्तर में प्रभुश्री कहते है 'जहा ठाणपदे जाव विहरति ' हे गौतम! प्रज्ञापनासूत्र के स्थाननामक दूसरे पद में जैसा इनके सम्बन्ध में कहा गया है वैसा ही वह सप कथन यहां पर भी कह लेना चाहिये यहां पर पिशाच देवों के भौमेघनगरों का सब वर्णन कर लेना चाहिये इन नगरों में पिशाच देव अपने अपने भवन मानानिक કરતા થકા યાવત્ ભેગઉપભાગેને ભેગવતા થકા રહે છે. આ તમામ કથન ભગવાનના ઉત્તર વાકય રૂપે પ્રજ્ઞાપના સૂત્રમાંથી જોઈ લેવુ.. ફરીથી શ્રીગૌતમસ્વામી પિશાચ વગેરે વાનન્યન્તર પૈકી પિશાચના સંબધમાં छे छे 'कहि णं भते । विखायाणं' इत्यादि 'कहि णं भते ! पिखायाणं देवाणं भवणा पण्णत्ता' ભગવત્ પિશાચ દેવાના ભવને! કયાં આગળ આવેલા છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ स्वामीने हे छे ! 'जाव ठाणपदे जाव विहरति ' हे गौतम! अज्ञाना સૂત્રના સ્થાનપદ નામના ખીજા પદમાં આ વિષમાં જે પ્રમાણે કહેવામાં આવેલ છે, એજ પ્રમાણેનુ' કથત અહીંયાં પણ કહેવું જોઇએ અહીયાં પિશાચ દેવાના ભૌમેય નગરનું તમામ વર્ણન કરી લેવુ ોઇએ એ નગરમાં પિશાય
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy