SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ MALA ७२ जीवामिगमसूत्र कुमाररायस्त अभितरपरिसाए अट्ट देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए दस देवसाहस्सीओ पन्नत्ताओ, बाहिरियाए परिसाए बारस देवसाहस्तीओ पन्नत्ताओ, अभितरियाए परिसाए एगं देवीसयं पन्नत्तं मज्झिमियाए परिसाए एगं देवीसयं पन्नत्तं बाहिरियाए परिसाए एगं देविसयं पन्नत्तं। कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता, मज्झि. मियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता बाहिरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा! कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरियाए परिसाए देवाणं अद्धपलिओवमं ठिई पन्नत्ता, मज्झिमियाए परिसाए देवाणं देसूणं अद्धपलिओवमं ठिई पन्नत्ता, बाहिरियाए परिसाए देवाणं सातिरेगं धउभागपलिओवमं ठिई पन्नत्ता, अभितरियाए परिसाए देवीणं सातिरेगं चउभागपलिओवमं ठिई पन्नत्ता, मन्झिमियाए परिसाए देवीणं चउभागपलिओवमं ठिई पन्नत्ता, बाहिरियाए परिसाए देवीणं देसूणं चउभागपलिओवमं ठिई पन्नत्ता अटो जो चेव घमरस्त एवं उत्तरस्त वि एवं णिरंतरं जाव गीयजसस्त।सू०४९। छाया-कुत्र खलु भदन्त ! वानव्यन्तराणां देवानां भवनानि (मोमेयानि नगगणि) प्रज्ञप्तानि, यया स्थानपदे यावद्विहरन्ति । कुत्र खलु भदन्त ! पिशाचानां देवानां भवनानि मज्ञप्तानि यथा स्थानपदे यावद्विहरन्ति, काल-महाकाली च तत्र द्वौ पिशाचकुमारराजो पिशाचेन्द्रौ परिचसतो यावद्विहरतः । कुत्र खलु भदन्त ! दाक्षिणात्यानां पिशाचकुमाराणां यावद्विहरन्ति, कालश्चात्र पिशाचकुमारेन्द्रः पिशाचकुमारराजः परिचसति महद्धिको यावद्विहरति । कालस्य खलु भदन्त ! पिशाचकुमारराजस्य कति पर्षदः प्रज्ञप्ता ? गौसम ! विस्तः पर्षदः मनप्ता,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy