SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे दक्षिणदिग्वर्त्तिनामसुरकुमाराणां भवनानि चतुशिल्ळक्षाणि ३४, नागकुमाराणां चतुश्चत्वारिंशळक्षाणि ४४, सुवर्णकुमाराणामष्टत्रिशल्लक्षाणि ३८, वायुकुमाराणां पञ्चाशल्कक्षाणि ५०, शेषाणां द्वीप - दिगुदधि-विद्यु स्वनिताग्निकुमाराणां षण्णां प्रत्येकं चत्वारिशल्लक्षाणि (४७ - ४०) भवनानां सन्ठीति | गा-३ || अधोत्तरदिग्वति भवनपतीनां भवनानि प्रदर्शयति- 'तीसा' इत्यादि गा.' उत्तरदिग्वत्तिनाम सुकुमाराणां भवनानि शिक्षाणि३०, नागकुमाराणां चत्वारिंशल्लक्षाणि४०, सुवर्णकुमाराणां चतुस्त्रिशल्लक्षाणि ३४, वायुकुमाराणां पट् चत्वारिंशल्क्षाणि४६, शेषणां द्वीपदिगुदधि विद्युत्स्तनिवाग्नि कुमाराणां षण्णां प्रत्येकं पट्त्रिंशत् पटत्रिशल्लक्षाणि भवनानां सन्तीति । द्वयानां दक्षिणोत्तरभवनानां सख्यायाः संमेलने मत्येकेषां गाथाद्वयोक्ता समुच्चयसंख्या समागच्छतीति बोध्यम् ॥गा४॥ ७६६ दक्षिण दिशा के असुरकुमारों के चोत्तीस ३४ लाख भवन है । इसी प्रकार नागकुमारों के चवालीस ४४ लाख, सुवर्णकुमारों अड़तीस ३८ लाख और वायुकुमारों के पचास ५० लाख भवन है, शेष जो छह द्वीपकुमर, दिशाकुमार, उदधिकुमार, विद्युत्कुमार, स्तनितकुमार और अग्निकुमार, इन छहों के प्रत्येक के चालीस चालीस ४०-४० लाख भवन हैं । गा. ३ ॥ " अब इसी प्रकार उत्तर दिग्वन्त भवनवासियों के भवनों की संख्या कहते हैं- 'तीसा' इत्यादि गा. ४ ॥ उत्तर दिशा के असुरकुमारों के भवन तीख ३० लाख है । इसी प्रकार बागकुमारों के चालीस ४० लाख, सुवर्णकुमारो के चौतीस ३४ लाख, और वायुकुमारों के छियालीस ४६ लाख भवन है। शेष जो દક્ષિણ દિશાના અસુરકુમારીના ૩૪૦૦૦૦ચે ત્રીસ લાખ ભવના છે. એજ પ્રમાણેના નાગકુમારાના ૪૪૦૦૦૦૦ ચુંવાળીસ લાખ, સુવ ણુકુમારના ૩૮૦૦૦૦૦ આડત્રીસ લાખ અને વાયુકુમારોના ૫૦૦૦૦૦ પચાસલાખ ભવને छे. जाडीता द्वीपकुमार, हिशाहुमार, अधिकुमार, विधुतकुर, अग्निशुभार, અને રૂનિતકુમાર એ છએને દરેકને ૪૦૦૦૦૦૦ ચાળીસ ૪૦૦૦૦૦૦ ચાળીસ साम भने छे गाउ હવે ઉત્તર દિશામા આવેલ ભવનવાસીયાના ભવાની સખ્યાનું' કથન ४२वाभावे छे. 'तीखा' इत्याहि . ४ ઉત્તર દિશ:ના અસુરકુમારીના ભવને ૩૦૦૦૦૦ ત્રીસ લાખ છે એજ પ્રમાણે નાગકુમારના ૪૦૦૦૦૦૦ ચાલીસ લાખ, સુત્ર કુમારેના ૩૪૦૦૦૦૦ ચેાત્રીસ લાખ અને યુકુમારના ૪૬૦૦૦૦૦ છેતાલીસ લાખ ભવના છે બાકીના જે દ્વીપકુમાર વિગેરે બીજી ગાથામાં ખતાવવામાં માન્યા છે, છએને
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy