SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे सुरराजस्याभ्यन्तरिकायां पदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? माध्यमिका पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? वाह्यायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ताः ? आभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्षदि देवीनां कियन्तं कालं स्थितिः मज्ञप्ताः, बाह्यायां पदि देवीनां कियन्तं कालं स्थितिः प्रष्ठा, ? गौतम ! चमरस्य खल्ल अनुरेन्द्रस्य अनुरराजस्याभ्यन्तरकार्य पर्पदि देवानामर्द्धद्वतीयानि पत्योपमानि स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्वदि देवानां द्वे पल्योपमे स्थितिः भज्ञता, बाह्यायां पर्षद देवानां द्वचद्वै पल्योपमं स्थिति' प्रज्ञप्ता, अभ्यन्दरि कायां पदि देवीनां द्वयपल्योपमं स्थितिः ज्ञना, माध्यमिकायां पर्षदि देवीनां परयोपमं स्थितिः प्रज्ञप्ता, वाद्यायां पर्पादि देवीनामर्द्धपल्योपमं स्थितिः प्रज्ञप्ता । तत्केनाधन भदन्त ! एवमुच्यते चमरस्न असुरेन्द्रस्यासुरराजस्य तिखः पर्षदः प्रज्ञप्तः तद्यथा-समिना चण्डा जाठा, आभ्यन्तरिका समिता, माध्यमिका चण्डा, वाह्या जाता ?, गौतम ! चमरस्य खलु असुरेन्द्रस्यासुरराजस्याभ्यन्तर पर्षदेवा व्याहृता हव्यमा गच्छन्ति, नो अव्याहताः माध्यमिक परिषदेवा व्याहता हव्यमागच्छन्ति अव्याहृता अपि बाह्यपरिषदेवा अव्याहृता हव्यमागच्छन्ति, अयोत्तरं च खल गौतम ! चमरोऽसुरेन्द्रोऽसुरराजोऽन्यतरे च्चावचेषु कार्यकौटुम्बिकेषु समुत्पन्नेषु आभ्यन्तरिकया पर्पदा सार्द्ध संपति संपृच्छनाबहुळो विहरति, माध्यमिकया पर्षदा सार्द्ध पदं प्रपञ्चयन् प्रपञ्चयन् विहरति, तत् तेनार्थेन गौतम । एवमुच्यते चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य खलु तिस्रः पर्षदः प्रज्ञप्ताः तद्यथा - समिता, चण्डा, जाता, आम्बन्तरिका समिता, माध्यमिका चण्डा, वाह्या जाता, सू० ४६ ॥ ७२८ टीका- 'चमरस्त णं भंते ! ' चमरस्य खलु भदन्त ! 'असुरिंदरस असुररनो' असुरेन्द्रस्यासुरकुमारराजस्य ' कइपरिसाओ पन्नत्ताभ' कति-कियत्संख्यकाः चमर सूत्र में कथित तीन परिषदाओं का कथन करते हैं 'चमरस्स णं भंते' इत्यादि । 'चमरस्स णं भंते, असुरिंदस्ल असुररन्नो कइपरिसाओ पन्नसाओ' इत्यादि । टीकार्थ- हे भदन्त ? असुरेन्द्र असुरराज चमरेन्द्र की कितनी परिषदाएं कही गई है ? उत्तर में प्रभु श्री कहते है- 'गोयना ! नओ परिसाओं હવે ચમર સૂત્રમાં કહેવામાં આવેલ અસુરરાજ ચમરેન્દ્રની ત્રણ षामनुं वन वामां आवे छे. 'चमरस्स णं भते ।" इत्याहि परि टीर्थ' - 'चमरस्त णं भते ! असुरिंदर असुररन्नों कइ परिसाथ पण्णत्ताओ' હે ભગવન્ અસુરેન્દ્ર અસુરરાજ ચમરઇન્દ્રની કેટલી પરિષદા કહેવામાં આવી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy