SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ७२२ लीयामिगमले ___णं भवणा बाहिं वट्टा अंतो समचउरंसा, हेहा पुक्खरकणिया संठाणसंठिया भवणवण भो भाणियव्यो जहा ठाणपढ़े जाव पडिहवा तानि च भानानि वहिर्वृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि 'भवणवण्णो भाणियन्यो जहा ठाणपदे जाव पडिरूवा' अतः परं भवनवर्णको वर्णयितव्यो यथा प्रज्ञापनायाः स्थानाख्ये द्वितीयपदे कृत स्तेनैव रूपेण स च तावत् यावत् 'पडिरूबा' पदम् 'तत्थ णं वह' इत्यादि, 'तत्थ ण बडवे भवणवासीदेवा परिवसंति' तत्र तेषु अनन्तरोदितस्वरूपेषु भवनेषु खलु वयोऽनेकजातीयका:-अनेकपकारका अवनवासिनो देवाः परिवसन्ति । तानेव भवनवासिनो देवान् जातिभेदत आह–'अमुरा' इत्यादि 'असुरा नागसुदनाय असुरकुछियानवे ९६ लाख वायुकुमारों के है । शेष ६ छहों के विद्युत्कुमार, अग्निकुमार, दीपकुमार, उदधिकुमार दिक्कुमार और स्तनितकुमार इन प्रत्येक के छिहत्तर छिहत्तर ७६ लाख भवन है। इन सवको जोडने से पूर्वोक्त लात करोड बहत्तर लाख-७७२००००० भवन हो जाते है जिसका क्रम से 'तेणं भक्षणा वालि बट्टा अंतो सखचउरसा अहे पुक्खरकणिया संठाणसंठिया भवणाश्रो भाणियचो जहा ठाणपदे जाव पडिरूवा' ये भषन बाहर में वृत्त आहार वाले होते है। भीतर में समचतुत्र-समचतुष्कोण एवं तले में पुष्कर कार्णिका जैसे होते है। प्रज्ञापनासूत्रके स्थान नाम के द्वितीयपद में इन भवनों का जैला वर्णन है वैसा ही यहां समझ लेना चाहिये यह वर्णन 'पडिरुवा' पद तक कर लेना चाहिये । 'तत्थ णं यह भवणवाली देवा परिवमंति' इन्हीं अननतरोदित स्वरूप बाले भवनों में अनेक प्रकार के अर्थात् दस प्रकार के દિકુમાર અને સ્વનિતકુમાર આ છએ ના ૭૬ છેતેર ૭૬ છેતેર લાખ ભવને છે આ બધાને મેળવવાથી પહેલા કહ્યા પ્રમાણે ૭૭૨૦૦ ૧૦૦ સાત કરોડ તેર લાખ ભવન થઈ જાય છે. તેનું વર્ણન સૂત્રકારે આ પ્રમાણે ४३ छे. 'ते ण भवणा बाहिं वडा अतो समचउरसा आहे पुक्खरकणिया संठाणसठिया भवणाओ भाणियव्यो जहा ठाणपदे जाव पडिरूवा' मा सपना બહારથી વૃત્ત–ોળ આકારના હોય છે. અંદરના ભાગમાં સમચતુસ્ત્ર ખંડા અને નીચેના ભાગમાં પુષ્કરકર્ણિકાના આકાર જેવા હોય છે. પ્રજ્ઞાપના સૂત્રના સ્થાનપદ નામના બીજા પદમાં તે બધા ભવનેનું વર્ણન કરવામાં આવેલ છે, તે જ પ્રમાણે તે તમામ વર્ણન અહિં પણ સમજી લેવું જોઈએ. આ વર્ણન 'पडिरूवा' से ५४ सुधी मही या 3री से 'तत्थ ण बहवे भवणवासी देवा परिवसति । पूवात सवनामा भने પ્રકારના અર્થાત્ દસ પ્રકારના વનવાસી દે રહે છે. તેઓના નામ આ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy