SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ७१६ जीवाभिगमसूर्य ते एते मनुष्या निरूपिताः, सम्पति-देवान् निरूपयितुमाइ-से कि तं देवा' इत्यादि, मूलम्-से किं तं देवा ? देवा चउब्धिहा पन्नत्ता तं जहा भवणवासी वाणमंतरा जोइसिया वेमाणिया। से किं तं भवणवासी ? भवणवासी दसविहा पन्नत्ता, तं जहा-असुरकुमारा जहा पण्णवणापदे देवाणं भेओ तहा भाणियवो जाव अणुत्तरोववाइया पंचविहा पन्नत्ता तं जहा-विजयवेजयंत जाव सव्वट्ठसिद्धगा, से तं अणुत्तरोववाइया ॥ कहि णं भंते ! भवणवासि देवाणं भवणा पन्नत्ता, कहि णं भंते ! भवणवासी देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभा पुढवीए असी उत्तर जोयणसयसहस्स बाहल्लाए एवं जहा पण्णवणाए जाव भवणवासाइया, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्ला भवतीति मक्खायं । तेणं भवणा बाहिं वट्टा, अंतो समचउरंसा, अहे पुक्खरकणिया संठाणसंठिया भवणवण्णओ भाणियवो जहा ठाणपदे जाव पडिरूवा। तत्थ णं बहवे भवणवासी देवा परिवसंति, असुरा णाग सुवण्णा य जहा पण्णवणाए जाव विहरति । कहिं णं भंते! असुरकुमाराणं देवाणं भवणा पन्नत्ता? पुच्छा एवं जहा पण्णवणा ठाणपदे जाव विहरति । कहिं णं भंते! दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा एवं जहा ठाणपदे जाव चमरे, तत्थ असुरकुमारिदे असुरकुमारराया परिवसइ जाव विहरइ ॥सू०४५॥ छाया-अथ के ते देवाः ? देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानव्यन्तरा ज्योतिष्का वैमानिकाः । अथ के ते भवनवासिनः । भवनवासिनो दशविधाः मज्ञप्ता, तद्यथा-असुरकुमाराः यथा प्रज्ञापनापदे देवानां भेदस्तथा भणि
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy