SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६७० जीवामिगम 'कुडाइ वा कुड इति वा, कुडः डमरुवातनाम्ना प्रसिद्धो रोगविशेषः 'दगोयराइ वा' जलोदरेति रोगो लोकप्रसिद्धः, 'अरिसाइ वा' अर्श इति वा 'ववासीर' इति लोक प्रसिद्धः 'अजीरगाइ वा' अजोरग इति वा अपक्वाहारजन्यउदररोगविशेषः 'अजीर्ण' इति प्रसिद्धः 'भगंदराइ वा' भगन्दर इति वा, गुदास्थानसमुद्भवो नाडीव्रगविशेषः । ग्रहरोगमधिकृत्य श्री गौतमस्वामी प्रश्नयति-इंदग्गहाइ वा' इन्द्रग्रह इति वा ग्रहसब्दोऽत्र-आवेशार्थको रोगरूपस्तेन इन्द्रग्रह इति इन्द्राधिष्ठित आवेशः स्वनाम्ना, मसिद्धो रोग विशेष इत्यर्थः एवमग्रेऽपि सर्वत्र । एवम्-'खंदग्गहाइ वा' स्कन्द्ग्रह इति वा, स्कन्दः कार्तिकेयः 'कुमारग्गहाइ वा' कुमारग्रह इति वा-बालग्रह इति लोकमसिद्धः. 'णागग्गहाइ वा' नागग्रह इति वा 'जक्खग्गहाइ वा, यक्षग्रह इति वा, 'भूतग्गहाइ वा' भृतग्रह इति वा 'उन्वेयग्गहाइ वा' उद्वेगग्रह इति वा, शोकादि जन्य आवेशः 'धणुग्गहाइ वा धनुग्रह इति वा, धनुर्वाताभिधो रोगविशेषः ‘एगाहियग्गहाइवा' एकाहोरात्रमात्रस्थायीज्वरविशेषः स च एकमहोरात्रमन्तरे मुक्त्वा द्वितीयदिने, मनुष्यं गृह्णातीत्यत एकाहिकया इत्युक्तम् 'एकान्तराज्वर' इति नाम्ना प्रसिद्धः, 'वेयाहियग्गहाइ वा द्वयाहिकप्रह वा, अजीरगाइ वा'-कुष्ठ-कोढ-कुडा-डमरुवात-जलोदर-अर्श-पवासीर, अजीरग-अजीर्ण-उदर रोग विशेष, एवं 'भगंदराइ' वा भगंदर, गुदा स्थान पर होने पाला नाडीव्रण नासूर ये सब रोग होते है क्या? 'इंदग्गहाइ था, खंदग्गहाइ वा, कुमारग्गहाइ वा, णाग्गहाइ वा, जखम्गहाइ था, इसी तरह इन्द्र ग्रह इन्द्र के आवेशजन्य रोग इन्द्र ग्रह रोग कहलाता है, इसी प्रकार स्कन्दग्रह कुमारग्रह नागग्रह यक्षग्रह 'भूतगहाइ वा, भूतग्रह' 'उज्वेयग्गहाह वा, उद्वेगग्रह शोकादिजन्य आवेश, 'धणुग्गहाइ वा' धनुर्ग्रह धनुर्वात नामकरोग 'एगाहियग्गहाइ वा' एकाहिक ग्रह दिन रात रहने वाला एकान्तरिक का ज्वर रोग 'वेया जीरगाइवा ४०-३८ । भात Malt२ २४३५-४२४ २५७२ मा तथा 'भग दराइवा' मगर, गुहा स्थान ५२ पापा नाडीन नासू२ मा मा शगे। त्यो १३४ द्वीपमा डाय छे ? 'इंदगाहाइवा, खद्गगहाइवा, कुमोर गहाइवा, णागगहाइवा, जम्खग्गहाइवा' तथा ईन्द्रगुड न्द्रना आवशयी थनारे। રેગ ઈદ્રગ્રહ રેગ કહેવાય છે તે જ પ્રમાણે જીન્દગ્રહ કુમારગ્રહ, નાગગ્રહ यक्षय, 'भूतगाहाइवा' भूत उव्वेयग्गहाइवा' द्वेग थी यनार मावेश 'धणुग्गहाइवा' धनु धनुर्वात नाभने । 'एगाहियगहाइवा, मे. शित २वावाणे तश्यिा ताप 'वेयाहियगगहाइवा' या
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy