SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे अन्नमन्नस्स' नैव खल्ल ते सदियोऽन्योन्यस्य परस्परस् 'तेसि वा मणुयाणं किंचि आवाई वा पावाहं वा छविच्छे यं वा करेति' सेप वा एक रुक मनुजानामावाधा मीषद वार्धा वा प्रवाधां वा छविच्छेदं शरीर कलादिकं वा न कुर्वन्ति, कुत एवं तबाह-पगइमहगाणं ते बाळगणा पञ्चता समणाउसो' प्रकृति भद्रका:-स्वभावत एव सरलाः ते खल्ल ते व्यालपणाः सपा प्रज्ञप्ता-कृथिताः हे श्रमणायुमन् ! 'अस्थिणं भंते । एमोस्यदीवे दीवे' बस्ति खलु भवन्त ! एकोरूकद्वीपे खलु द्वीपे 'गदंडाइवा' ग्रहदण्ड इति वा, ग्रहदण्डः दण्डाकारो समुदायः, स चाकाशे दृश्यमानो लोकेऽनर्थोप निपातहेको अवति । एवं 'गहमुसलाइ वा' ग्रहमुशलाकारो ग्रहमादायः 'पहाजिज शाइना' प्रनितमिति बा-ग्रहसंचारजन्या ध्वनिः, 'महजुद्धाइ वा' ग्रहयुद्धमिति झा, एकग्रहमध्याद द्वितीयस्य संचरणम् . द्वयोऽहयोरेक नक्षत्रे दक्षिणोत्तरेण समश्रेणियाऽवस्थानं दा 'गहसिंघाडगाड वा' ग्रहशृङ्गाटकमिति वा-शृङ्गाटकाकार त्रिकोणो ग्रहसमुदायः 'गहअवसव्वाइ वा' ग्रहापसव्यमिति वा, सदा चन्द्रो प्राणां नक्षत्राणां च दक्षिणमागे गति कुर्याचदा ग्रहापसव्यमिति कथ्यत्ते, उकाच-दक्षिणेनापसव्यं स्याद्-उत्तरेण मदक्षिणम् । प्रहाणां चन्द्रमाज्ञेयो, नक्षत्राणां तथैव च' 'ग्रहयुद्धाध्याय' 'अभाड का' अभ्रमिति वा-सामान्याकृतिको मेघ:, 'अम्मरक्खाइ बा' अभ्रक्ष इति चा-गगने. आवाहं वा पछाहं वा छविच्छेयं का करेंति' वे आपस में एक दूसरे जीव को या वहां के बनुष्यों को थोडीही सी सामान्य रूप से भी बाधा नहीं पाते हैं, विशेष रूप से भी बाधा नहीं पहुंचाते हैं और न उनके शरीर आदि का छेदन भेदन आदि ही करते हैं। क्यो कि 'पगइ भद्दमा णं ले वालगणा पजन्ता समणाउसो' हे श्रमण आयुष्मन् ! ये सर्प आदि प्रकृतिले अद्र होते कहे गये हैं । 'अस्थि णं भंते ! एगोरुध्द दीवे दीये महदंडाइ हा गह मुसलाइ वा, गहमज्जियाइ वा गहजुद्धाइ हा गह संघाडगाइ वा मह अथव्वाइ या अभाइवा, मण्णस्स तेसि वा मणुयाणं कि चि सावाहं वा, पवाईवा, छविच्छेय वा करें ति' तमे। ५२२५२ मे मील ने मथवा त्यांना मनुष्याने सामान्य પ્રકારથી થેડી પણ બાધા પહોંચાડતા નથી અને વિશેષ પ્રકારથી પણ બાધા પહોંચાડતા નથી. તેમજ તેઓના શરીર વિગેરેનું છેદન ભેદન પણ કરતા નથી. म 'पगइभद्दगाणं ते मणुयगणा पण्णत्ता समणाउसो' श्रम मायुभनू આ સપ વિગેરે પ્રકૃતીથીજ ભદ્ર હોય છે. તેમ કહેવામાં આવેલ છે, 'अस्थि णं भंते ! एगोश्य दीवे दीवे गहदंडाइवा, गह मुसलाइवा, गह गज्जियाइवा गहजुधाईवा गह संधाडगाइन गह अवसव्वाइवा, अभाइवा,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy