SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ૪૦ दीवे दीवे अहह वा अयगराइ वा महोरगाइ वा ? हंता अस्थि णो वेव णं ते अन्तस्तु तेसिं वा अणुयाणं किंचि आवाहं वापवाहं वा छविच्छेयं वा करेंति, पराइसद्दगाणं ते वालगगण पपगता समणाउसो ! | अस्थि णं संते ! एगोरुय दीवे दीचे गहदंडाइ वा महसुसलाइ वा गृहगजियाइ वा गहजुदाइ वा गहसंघाडगाइ वा गहअवसव्वाइ वा अन्लाइ वा अवरुखाइ संझाइ वा नगराइ वा गजिराइ वा विज्जुयाह वा उकापाया वा दिसाद हाइ रिघाचाह वा पंसुविट्टी वा जुवगाइ वा अखालिलाइ वा धूमियाइ वा महियाइ वा रउघाया वा चंदोवरागाइ वा सूरोवरागाह चंदपरिवेसाई वा सूरपरिवेसाइ वा पडिवंदाह वा पडिसूराइ वा इंदधणू वा उदगमच्छाइ वा अलोहाइ वा कविहसियाह पाईणवायाइ वा पडीणवायाइ वा जाव सुखवायाइ गामदाहा वा नगद हाइ वा जाव खणिवेतदाहाइ वा पाणवखयजणस्वय कुलक्खय धणक्य व सणसूयरणारिवाद वा ? णो इण्डे समट्टे ॥ सू० ४०॥ , छाया - अस्ति खरु भन्छ ! एकोरुपद्वीपे द्वीपे इद्र इति वा स्कन्दमह इति वा रुद्रम इति वा शिवम् इति वा वैश्रमणमा इति वा मुकुन्दमह इति वा नागमद इति वा रक्षम इति वा भूतमह इति वा कूपसह ति वा तडागनदीमह इति ह्रद इति वा पर्वतमह इति वृक्षारोपण६ इति या चैत्यसह इति वा स्तूपमह इति वा ? नायमर्थः समर्थः व्यपगतमहमहिमानस्ते मनुजगणाः मज्ञताः श्रमणा युष्मन् ! अस्ति खलु मदन्त ! एकोरुरुद्वीपे द्वीपे नटप्रेक्षेति वा नाटयप्रेक्षेति वा जल्लप्रेक्षेति वा मल्लप्रेक्षेति मौष्टिकपेक्षेति वा विस्मेति वा कृषकमेक्षेति वा प्लाकमेति वा आख्यायमेक्षेति का लासक प्रेक्षेति वा लेखप्रेक्षेति वा मखमेक्षेति वा तूणिकप्रेक्षेवि वा तुजवीणात्रेति वा कारवमेति वा मागधप्रेक्षेति वा ? नायमर्थः सयर्थः, व्यपगता: खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुरुद्वीपे द्वीपे शकटमिति वा रथ इति वा यानमिति वा युग्यमिति वा मिल्कीनि वा विल्लीति वा पिल्लीति वा प्रवहणमिति वा शिविकेति वा स्थन्दमानिकेति वा नागमः समर्थः पादचारविहारिणः खल्ल मनु 2
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy